TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 8
Previous part

Paragraph: 8 
Sentence: 1    atʰa vai bʰavati śyenacitaṃ cinvīta suvargakāma iti \1\
Sentence: 2    
ākr̥tidvaividʰyam \ caturāśrātmā śyenākr̥tiśca \2\
Sentence: 3    
vijñāyate ubʰayaṃ brāhmaṇam \3\
Sentence: 4    
pañca dakṣiṇāyāṃ śroṇyāmupadadʰāti pañcottarasyām \ basto vaya iti dakṣiṇeṃ 'sa upadadʰāti \ vr̥ṣṇirvaya ityuttare \ vyāgʰro vaya iti dakṣiṇe pakṣa upadadʰāti \ siṃho vaya ityuttare puruṣo vaya iti madʰya iti ca \4\
Sentence: 5    
atʰāparaṃ vayasāṃ eṣa pratimayā cīyate yadagniriti \ utpatatāṃ cʰāyayetyartʰaḥ \5\
Sentence: 6    
samacaturaśrābʰiragniṃ cinute daivyasya ca mānuṣasya ca vyāvr̥ttyā iti maitrāyaṇīyabrāhmaṇaṃ bʰavati \6\
Sentence: 7    
tasyeṣṭakāḥ kārayet puruṣasya caturtʰena pañcamena ṣaṣṭʰena daśameneti \7\
Sentence: 8    
atʰāgniṃ vimimīte \8\
Sentence: 9    
yāvānpuruṣa ūrdʰvabāhustāvadantarāle veṇoścʰidre karoti \ madʰye tr̥tīyaṃ \ yadamutra spandyayā karoti tadiha veṇunā karoti \9\
Sentence: 10    
tasyātmā samacaturaśraścatvāraḥ puruṣāḥ \ pakṣaḥ samacaturaśraḥ puruṣaḥ \ sa tu dakṣiṇato 'ratninā drāgʰīyān \ etenottaraḥ pakṣo vyākʰyātaḥ \ puccʰaḥ samacaturaśraḥ puruṣaḥ \ tamavastātprādeśena vardʰayet \ evaṃ sāratni prādeśā saptavidʰaḥ saṃpradyataḥ \10\
Sentence: 11    
upadʰāne pakṣāgrāduttarataḥ puruṣatr̥tīyavelāyāṃ catasraḥ pañcamyastāsāmabʰito dve dve pādeṣṭake tato 'ṣṭau caturtʰyaḥ \ pakṣaśeṣaṃ ṣaḍbʰāgīyābʰiḥ praccʰādayet \ etenottaraḥ pakṣo vyākʰyātaḥ \11\
Sentence: 12    
pūrvāparayoḥ puccʰapārśvayoścaturbʰāgīyā upadadʰyāt \ daikṣaṇottarayoḥ pādeṣṭakāḥ \ śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \12\
Sentence: 13    
eṣa dviśataḥ prastāraḥ \13\
Sentence: 14    
aparasminprastāre pakṣāgrāduttarato 'rdʰavyāyāmavelāyāṃ tisrastisraḥ ṣaṣṭʰyo dve dve dvipade iti viparyāsamupadadʰyāt \ tatʰottare \14\
Sentence: 15    
dakṣiṇasyāṃ śroṇyāṃ nava ṣaṣṭʰyaścaturaśrakr̥tāḥ \ tatʰottarasyām \15\
Sentence: 16    
nava nava ṣaṣṭʰyo dve dve dipade iti dakṣiṇādaṃsāduttarādaṃsādviparyāsamupadadʰyāt \16\
Sentence: 17    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \17\
Sentence: 18    
eṣa dviśataḥ prastāro vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \18\ \\8\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.