TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 8
Paragraph: 8
Sentence: 1
atʰa
vai
bʰavati
śyenacitaṃ
cinvīta
suvargakāma
iti
\1\
Sentence: 2
ākr̥tidvaividʰyam
\
caturāśrātmā
śyenākr̥tiśca
\2\
Sentence: 3
vijñāyate
ubʰayaṃ
brāhmaṇam
\3\
Sentence: 4
pañca
dakṣiṇāyāṃ
śroṇyāmupadadʰāti
pañcottarasyām
\
basto
vaya
iti
dakṣiṇeṃ
'sa
upadadʰāti
\
vr̥ṣṇirvaya
ityuttare
\
vyāgʰro
vaya
iti
dakṣiṇe
pakṣa
upadadʰāti
\
siṃho
vaya
ityuttare
puruṣo
vaya
iti
madʰya
iti
ca
\4\
Sentence: 5
atʰāparaṃ
vayasāṃ
vā
eṣa
pratimayā
cīyate
yadagniriti
\
utpatatāṃ
cʰāyayetyartʰaḥ
\5\
Sentence: 6
samacaturaśrābʰiragniṃ
cinute
daivyasya
ca
mānuṣasya
ca
vyāvr̥ttyā
iti
maitrāyaṇīyabrāhmaṇaṃ
bʰavati
\6\
Sentence: 7
tasyeṣṭakāḥ
kārayet
puruṣasya
caturtʰena
pañcamena
ṣaṣṭʰena
daśameneti
\7\
Sentence: 8
atʰāgniṃ
vimimīte
\8\
Sentence: 9
yāvānpuruṣa
ūrdʰvabāhustāvadantarāle
veṇoścʰidre
karoti
\
madʰye
tr̥tīyaṃ
\
yadamutra
spandyayā
karoti
tadiha
veṇunā
karoti
\9\
Sentence: 10
tasyātmā
samacaturaśraścatvāraḥ
puruṣāḥ
\
pakṣaḥ
samacaturaśraḥ
puruṣaḥ
\
sa
tu
dakṣiṇato
'ratninā
drāgʰīyān
\
etenottaraḥ
pakṣo
vyākʰyātaḥ
\
puccʰaḥ
samacaturaśraḥ
puruṣaḥ
\
tamavastātprādeśena
vardʰayet
\
evaṃ
sāratni
prādeśā
saptavidʰaḥ
saṃpradyataḥ
\10\
Sentence: 11
upadʰāne
pakṣāgrāduttarataḥ
puruṣatr̥tīyavelāyāṃ
catasraḥ
pañcamyastāsāmabʰito
dve
dve
pādeṣṭake
tato
'ṣṭau
caturtʰyaḥ
\
pakṣaśeṣaṃ
ṣaḍbʰāgīyābʰiḥ
praccʰādayet
\
etenottaraḥ
pakṣo
vyākʰyātaḥ
\11\
Sentence: 12
pūrvāparayoḥ
puccʰapārśvayoścaturbʰāgīyā
upadadʰyāt
\
daikṣaṇottarayoḥ
pādeṣṭakāḥ
\
śeṣamagniṃ
pañcamabʰāgīyābʰiḥ
praccʰādayet
\12\
Sentence: 13
eṣa
dviśataḥ
prastāraḥ
\13\
Sentence: 14
aparasminprastāre
pakṣāgrāduttarato
'rdʰavyāyāmavelāyāṃ
tisrastisraḥ
ṣaṣṭʰyo
dve
dve
dvipade
iti
viparyāsamupadadʰyāt
\
tatʰottare
\14\
Sentence: 15
dakṣiṇasyāṃ
śroṇyāṃ
nava
ṣaṣṭʰyaścaturaśrakr̥tāḥ
\
tatʰottarasyām
\15\
Sentence: 16
nava
nava
ṣaṣṭʰyo
dve
dve
dipade
iti
dakṣiṇādaṃsāduttarādaṃsādviparyāsamupadadʰyāt
\16\
Sentence: 17
śeṣamagniṃ
pañcamabʰāgīyābʰiḥ
praccʰādayet
\17\
Sentence: 18
eṣa
dviśataḥ
prastāro
vyatyāsaṃ
cinuyādyāvataḥ
prastārāṃścikīrṣet
\18\ \\8\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.