TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 9
Previous part

Paragraph: 9 
Sentence: 1    atʰāparaḥ \1\
Sentence: 2    
puruṣasya pañcamyaḥ \ evaikato 'dʰyardʰāḥ \ tāsāmardʰyāḥ pādyāśca \2\
Sentence: 3    
upadʰāne \ pūrvāparayoḥ pakṣapārśvayorardʰeṣṭakā udīcīrupadadʰyāt \ tatʰottare \3\
Sentence: 4    
dakṣiṇottarayoḥ puccʰapārśvayoścatasraścatasro 'dʰyardʰā udīcīḥ \ puccʰasyāvastāccatasro 'rdʰeṣṭakā udīcīḥ \ tāsāmabʰito dve pādeṣṭake \ jagʰanena puccʰāpyayorekaikāmardʰeṣṭakāṃ prācīm \4\
Sentence: 5    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \5\
Sentence: 6    
eṣa dviśataḥ prastāraḥ \6\
Sentence: 7    
aparasmin prastāra ātmasraktiṣu catasraḥ pādeṣṭakā upadadʰyāt \ tāsāmabʰito dve dve ardʰeṣṭake \ pūrvasminnanike pañca \7\
Sentence: 8    
pakṣāgrayostisrastisro 'dʰyardʰā udīcīḥ \ tāsāmantaraleṣvekaikāmardʰeṣṭakāṃ prācīm \8\
Sentence: 9    
śeṣamagniṃ pañcamabʰāgīyābʰiḥ praccʰādayet \9\
Sentence: 10    
eṣa dviśataḥ prastāro vyatyāsaṃ cinuyādyāvataḥ prastārāṃścikīrṣet \10\ \\9\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.