TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 9
Paragraph: 9
Sentence: 1
atʰāparaḥ
\1\
Sentence: 2
puruṣasya
pañcamyaḥ
\
tā
evaikato
'dʰyardʰāḥ
\
tāsāmardʰyāḥ
pādyāśca
\2\
Sentence: 3
upadʰāne
\
pūrvāparayoḥ
pakṣapārśvayorardʰeṣṭakā
udīcīrupadadʰyāt
\
tatʰottare
\3\
Sentence: 4
dakṣiṇottarayoḥ
puccʰapārśvayoścatasraścatasro
'dʰyardʰā
udīcīḥ
\
puccʰasyāvastāccatasro
'rdʰeṣṭakā
udīcīḥ
\
tāsāmabʰito
dve
pādeṣṭake
\
jagʰanena
puccʰāpyayorekaikāmardʰeṣṭakāṃ
prācīm
\4\
Sentence: 5
śeṣamagniṃ
pañcamabʰāgīyābʰiḥ
praccʰādayet
\5\
Sentence: 6
eṣa
dviśataḥ
prastāraḥ
\6\
Sentence: 7
aparasmin
prastāra
ātmasraktiṣu
catasraḥ
pādeṣṭakā
upadadʰyāt
\
tāsāmabʰito
dve
dve
ardʰeṣṭake
\
pūrvasminnanike
pañca
\7\
Sentence: 8
pakṣāgrayostisrastisro
'dʰyardʰā
udīcīḥ
\
tāsāmantaraleṣvekaikāmardʰeṣṭakāṃ
prācīm
\8\
Sentence: 9
śeṣamagniṃ
pañcamabʰāgīyābʰiḥ
praccʰādayet
\9\
Sentence: 10
eṣa
dviśataḥ
prastāro
vyatyāsaṃ
cinuyādyāvataḥ
prastārāṃścikīrṣet
\10\ \\9\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.