TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 10
Previous part

Paragraph: 10 
Sentence: 1    atʰa vakrapakṣo vyastapuccʰaḥ \1\
Sentence: 2    
tasyeṣṭakāḥ kārayetpuruṣasya caturtʰyaḥ \ tāsāmardʰyāḥ pādyāśca \ nityamakṣṇyāpaccʰedanamanādeśe \2\
Sentence: 3    
pādeṣṭakāścaturbʰiḥ parigr̥hṇīyādardʰapadena padenādʰyardʰapadena padasaviśeṣeṇeti \ te dve yatʰā dīrgʰasaṃśliṣṭe syātāṃ tatʰārdʰeṣṭakāṃ kārayet \3\
Sentence: 4    
atʰāgniṃ vimimīta \ ātmā dvipuruṣāyāmo daśapadavyāsaḥ \ tasya dakṣiṇādaṃsāduttarato 'dʰyardʰaprakrame lakṣaṇaṃ karoti \ evamaparataḥ \ tayorupariṣṭātspandyāṃ niyamyāṃsamapaccʰindyāt \ etenetarāsāṃ sraktīnāmapaccʰedā vyākʰyātāḥ \ sa ātmā \4\
Sentence: 5    
śiro 'rdʰaṣaṣṭʰapadāyāmamardʰapuruṣavyāsaṃ \ tasyāṃsau prakrameṇa prakrameṇāpaccʰindyāt \5\
Sentence: 6    
puccʰasya ṣaṭpadā prācī dvipuruṣodīcī \ tasya pūrve srakti tribʰistribʰiḥ prakramairapaccʰindyāt \6\
Sentence: 7    
pakṣo dvādaśapadāyāmo daśapadavyāsaḥ \ tasya madʰyātprāñci ṣaṭpadāni prakramya śaṅkuṃ nihanyāt \ śroṇyorekaikam \ atʰainaṃ spandyayā paricinuyāt \ antaspandyamapaccʰidya tatpurastāt prāñcaṃ dadʰyāt \ sa nirṇāmaḥ \ etenottarasya pakṣasya nirṇāmo vyākʰyātaḥ \7\
Sentence: 8    
pakṣāgrayoḥ prakramapramāṇāni pañca pañca caturaśrāṇyanūcīnāni kr̥tvā sarvāṇyavāñcamakṣṇayāpaccʰindyādardʰānyuddʰaret \8\
Sentence: 9    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyataḥ \9\
Sentence: 10    
upadʰāne śiraso 'pyaye caturtʰīmupadadʰyāt \ haṃsamukʰī purastāt \ pādeṣṭake abʰitaḥ \ tayoravastādabʰitastisrastisraścaturaśrapādyāḥ \ śeṣe pādeṣṭakāḥ \10\
Sentence: 11    
api śiraso 'gre haṃsamukʰīmupadadʰyāttasya avastāccaturtʰīmupadadʰyātpādeṣṭake abʰitaḥ \ tayoravastādabʰitastisrastisraścaturaśrapādyāḥ \ śeṣe pādeṣṭakāḥ \11\
Sentence: 12    
śiraso 'vastātpañcapādeṣṭakā vyatiṣaktā upadadʰyāt \ tatʰā puccʰasya purastāt yadyadapaccʰinnaṃ tasminnardʰeṣṭakāḥ pādeṣṭakāścopadadʰyāt \12\
Sentence: 13    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ pādyābʰiḥ sārdʰyābʰiḥ saṃkʰyāṃ pūrayet \13\
Sentence: 14    
eṣa dviśataḥ prastāraḥ \14\
Sentence: 15    
aparasminprastāre haṃsamukʰīścatasraścatasr̥bʰiḥ pādeṣṭakābʰiḥ saṃyojayedyatʰā dīrgʰacaturaśraṃ saṃpadyate \ tattiryak svayamātr̥ṇṇāvakāśa upadadʰyāt \15\
Sentence: 16    
haṃsamukʰyau pratīcyau puccʰāpyaye 'rdʰapadenātmani viśaye \ tayoravastādabʰitastisraḥ pādeṣṭakāḥ prāṅmukʰīrupadadʰyāt \16\
Sentence: 17    
puccʰasyāvastātpañcadaśa pādeṣṭakā vyatiṣaktā upadadʰyāt \17\
Sentence: 18    
pādeṣṭake ardʰeṣṭaketi pakṣapatrāṇāṃ prācīrvyatyāsaṃ cinuyāt \18\
Sentence: 19    
viśaye yadapaccʰinnaṃ tasminnardʰeṣṭakāḥ pādeṣṭakāścopadadʰyāt \19\
Sentence: 20    
śeṣamagniṃ caturbʰāgīyābʰiḥ praccʰādayet \ pādyābʰiḥ sārdʰyābʰiḥ saṃkʰyāṃ pūrayet \20\ \\10\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.