TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 10
Paragraph: 10
Sentence: 1
atʰa
vakrapakṣo
vyastapuccʰaḥ
\1\
Sentence: 2
tasyeṣṭakāḥ
kārayetpuruṣasya
caturtʰyaḥ
\
tāsāmardʰyāḥ
pādyāśca
\
nityamakṣṇyāpaccʰedanamanādeśe
\2\
Sentence: 3
pādeṣṭakāścaturbʰiḥ
parigr̥hṇīyādardʰapadena
padenādʰyardʰapadena
padasaviśeṣeṇeti
\
te
dve
yatʰā
dīrgʰasaṃśliṣṭe
syātāṃ
tatʰārdʰeṣṭakāṃ
kārayet
\3\
Sentence: 4
atʰāgniṃ
vimimīta
\
ātmā
dvipuruṣāyāmo
daśapadavyāsaḥ
\
tasya
dakṣiṇādaṃsāduttarato
'dʰyardʰaprakrame
lakṣaṇaṃ
karoti
\
evamaparataḥ
\
tayorupariṣṭātspandyāṃ
niyamyāṃsamapaccʰindyāt
\
etenetarāsāṃ
sraktīnāmapaccʰedā
vyākʰyātāḥ
\
sa
ātmā
\4\
Sentence: 5
śiro
'rdʰaṣaṣṭʰapadāyāmamardʰapuruṣavyāsaṃ
\
tasyāṃsau
prakrameṇa
prakrameṇāpaccʰindyāt
\5\
Sentence: 6
puccʰasya
ṣaṭpadā
prācī
dvipuruṣodīcī
\
tasya
pūrve
srakti
tribʰistribʰiḥ
prakramairapaccʰindyāt
\6\
Sentence: 7
pakṣo
dvādaśapadāyāmo
daśapadavyāsaḥ
\
tasya
madʰyātprāñci
ṣaṭpadāni
prakramya
śaṅkuṃ
nihanyāt
\
śroṇyorekaikam
\
atʰainaṃ
spandyayā
paricinuyāt
\
antaspandyamapaccʰidya
tatpurastāt
prāñcaṃ
dadʰyāt
\
sa
nirṇāmaḥ
\
etenottarasya
pakṣasya
nirṇāmo
vyākʰyātaḥ
\7\
Sentence: 8
pakṣāgrayoḥ
prakramapramāṇāni
pañca
pañca
caturaśrāṇyanūcīnāni
kr̥tvā
sarvāṇyavāñcamakṣṇayāpaccʰindyādardʰānyuddʰaret
\8\
Sentence: 9
evaṃ
sāratniprādeśaḥ
saptavidʰaḥ
saṃpadyataḥ
\9\
Sentence: 10
upadʰāne
śiraso
'pyaye
caturtʰīmupadadʰyāt
\
haṃsamukʰī
purastāt
\
pādeṣṭake
abʰitaḥ
\
tayoravastādabʰitastisrastisraścaturaśrapādyāḥ
\
śeṣe
pādeṣṭakāḥ
\10\
Sentence: 11
api
vā
śiraso
'gre
haṃsamukʰīmupadadʰyāttasya
avastāccaturtʰīmupadadʰyātpādeṣṭake
abʰitaḥ
\
tayoravastādabʰitastisrastisraścaturaśrapādyāḥ
\
śeṣe
pādeṣṭakāḥ
\11\
Sentence: 12
śiraso
'vastātpañcapādeṣṭakā
vyatiṣaktā
upadadʰyāt
\
tatʰā
puccʰasya
purastāt
yadyadapaccʰinnaṃ
tasminnardʰeṣṭakāḥ
pādeṣṭakāścopadadʰyāt
\12\
Sentence: 13
śeṣamagniṃ
caturbʰāgīyābʰiḥ
praccʰādayet
\
pādyābʰiḥ
sārdʰyābʰiḥ
saṃkʰyāṃ
pūrayet
\13\
Sentence: 14
eṣa
dviśataḥ
prastāraḥ
\14\
Sentence: 15
aparasminprastāre
haṃsamukʰīścatasraścatasr̥bʰiḥ
pādeṣṭakābʰiḥ
saṃyojayedyatʰā
dīrgʰacaturaśraṃ
saṃpadyate
\
tattiryak
svayamātr̥ṇṇāvakāśa
upadadʰyāt
\15\
Sentence: 16
haṃsamukʰyau
pratīcyau
puccʰāpyaye
'rdʰapadenātmani
viśaye
\
tayoravastādabʰitastisraḥ
pādeṣṭakāḥ
prāṅmukʰīrupadadʰyāt
\16\
Sentence: 17
puccʰasyāvastātpañcadaśa
pādeṣṭakā
vyatiṣaktā
upadadʰyāt
\17\
Sentence: 18
pādeṣṭake
ardʰeṣṭaketi
pakṣapatrāṇāṃ
prācīrvyatyāsaṃ
cinuyāt
\18\
Sentence: 19
viśaye
yadapaccʰinnaṃ
tasminnardʰeṣṭakāḥ
pādeṣṭakāścopadadʰyāt
\19\
Sentence: 20
śeṣamagniṃ
caturbʰāgīyābʰiḥ
praccʰādayet
\
pādyābʰiḥ
sārdʰyābʰiḥ
saṃkʰyāṃ
pūrayet
\20\ \\10\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.