TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 11
Previous part

Paragraph: 11 
Sentence: 1    atʰāparaḥ \1\
Sentence: 2    
puruṣasya pañcamībʰiḥ śatamaśītiḥ saptārdʰaṃ ca sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \2\
Sentence: 3    
tāsāṃ pañcāśaddve cātmanyardʰacaturtʰyaḥ śirasi \ pañcadaśa puccʰe \ aṣṭapañcāśatsārdʰyā dakṣiṇe pakṣa upadadʰyāt \ tatʰottare \3\
Sentence: 4    
ardʰavyāyāmena sraktīnāmapaccʰedaḥ \ saṃnataṃ puccʰaṃ \ pakṣayostribʰistribʰiraratnibʰirapanāmaḥ \ adʰyardʰyābʰiḥ ṣaṭ ṣaṭ patrāṇi kuryāt \ ākr̥tiḥ śiraso nityā \4\
Sentence: 5    
atʰeṣṭakānāṃ vikārāḥ \5\
Sentence: 6    
puruṣasya pañcamyastā evaikato 'dʰyardʰāḥ \ evaikataḥ sapādāḥ \ pañcamabʰāgīyāyāḥ pādyāḥ sārdʰyāḥ \ tatʰādʰyardʰāyāḥ \ tayoścāṣṭamabʰāgau tatʰā śleṣayedyatʰā tisraḥ sraktayo bʰavanti \ pañcamabʰāgīyāyāścāṣṭamyaḥ \ tāni daśa \6\
Sentence: 7    
ātmani pañcamabʰāgīyāḥ sārdʰyā upadadʰyāt \ tatʰā puccʰe \7\
Sentence: 8    
pakṣayoścādʰyardʰāḥ sārdʰyāḥ \8\
Sentence: 9    
śirasi yāḥ saṃbʰavanti \9\
Sentence: 10    
aparasminprastāre pūrvayoḥ pakṣāpyayayorekaikāmubʰayīmupadadʰyāt \ ekaikāmaparayoḥ \ dve dve śirasaḥ pārśvayoḥ \10\
Sentence: 11    
puccʰasyāvastādadʰyardʰāḥ prācīryatʰāvakāśam \ pārśvayoḥ pādyāḥ sāṣṭamabʰāgāḥ \11\
Sentence: 12    
pakṣayoścādʰyardʰāḥ sāvayavāḥ \12\
Sentence: 13    
śeṣaṃ yatʰāyogaṃ yatʰāsaṃkʰyaṃ yatʰādʰarmaṃ copadadʰyāt \13\ \\11\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.