TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 11
Paragraph: 11
Sentence: 1
atʰāparaḥ
\1\
Sentence: 2
puruṣasya
pañcamībʰiḥ
śatamaśītiḥ
saptārdʰaṃ
ca
sāratniprādeśaḥ
saptavidʰaḥ
saṃpadyate
\2\
Sentence: 3
tāsāṃ
pañcāśaddve
cātmanyardʰacaturtʰyaḥ
śirasi
\
pañcadaśa
puccʰe
\
aṣṭapañcāśatsārdʰyā
dakṣiṇe
pakṣa
upadadʰyāt
\
tatʰottare
\3\
Sentence: 4
ardʰavyāyāmena
sraktīnāmapaccʰedaḥ
\
saṃnataṃ
puccʰaṃ
\
pakṣayostribʰistribʰiraratnibʰirapanāmaḥ
\
adʰyardʰyābʰiḥ
ṣaṭ
ṣaṭ
patrāṇi
kuryāt
\
ākr̥tiḥ
śiraso
nityā
\4\
Sentence: 5
atʰeṣṭakānāṃ
vikārāḥ
\5\
Sentence: 6
puruṣasya
pañcamyastā
evaikato
'dʰyardʰāḥ
\
tā
evaikataḥ
sapādāḥ
\
pañcamabʰāgīyāyāḥ
pādyāḥ
sārdʰyāḥ
\
tatʰādʰyardʰāyāḥ
\
tayoścāṣṭamabʰāgau
tatʰā
śleṣayedyatʰā
tisraḥ
sraktayo
bʰavanti
\
pañcamabʰāgīyāyāścāṣṭamyaḥ
\
tāni
daśa
\6\
Sentence: 7
ātmani
pañcamabʰāgīyāḥ
sārdʰyā
upadadʰyāt
\
tatʰā
puccʰe
\7\
Sentence: 8
pakṣayoścādʰyardʰāḥ
sārdʰyāḥ
\8\
Sentence: 9
śirasi
yāḥ
saṃbʰavanti
\9\
Sentence: 10
aparasminprastāre
pūrvayoḥ
pakṣāpyayayorekaikāmubʰayīmupadadʰyāt
\
ekaikāmaparayoḥ
\
dve
dve
śirasaḥ
pārśvayoḥ
\10\
Sentence: 11
puccʰasyāvastādadʰyardʰāḥ
prācīryatʰāvakāśam
\
pārśvayoḥ
pādyāḥ
sāṣṭamabʰāgāḥ
\11\
Sentence: 12
pakṣayoścādʰyardʰāḥ
sāvayavāḥ
\12\
Sentence: 13
śeṣaṃ
yatʰāyogaṃ
yatʰāsaṃkʰyaṃ
yatʰādʰarmaṃ
copadadʰyāt
\13\ \\11\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.