TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 12
Paragraph: 12
Sentence: 1
kaṅkacita
etenātmā
puccʰaṃ
ca
vyākʰyātam
\1\
Sentence: 2
śirasi
pañcopadadʰyāt
\
tasyākr̥tirvyākʰyāta
\2\
Sentence: 3
saptapañcāśaddakṣiṇe
pakṣa
upadadʰyāt
\
tatʰottare
\3\
Sentence: 4
vyāyāmena
saprādeśena
pakṣayorapanāmaḥ
\
pañcamabʰāgīyārdʰyābʰiḥ
ṣaṭ
ṣaṭ
patrāṇi
kuryāt
\
adʰyardʰāvaśiṣyate
\4\
Sentence: 5
tayā
puccʰasyāvastāt
pādāvaratnimātrāvaratnyantarālau
prādeśavyāsau
bʰavataḥ
\
tayoravastādabʰito
dvaudvāvaṣṭamabʰāgau
prāgbʰedāvupadadʰyāt
\5\
Sentence: 6
evaṃ
sāratniprādeśaḥ
saptavidʰaḥ
saṃpadyate
\6\
Sentence: 7
atʰeṣṭakānāṃ
vikārāḥ
\
pañcamabʰāgīyāḥ
sāvayavāḥ
\
pādeṣṭakāṃ
caturbʰiḥ
parigr̥hṇīyādardʰaprādeśenādʰyardʰaprādeśena
prādeśena
prādeśasaviśeṣeneti
\
adʰyardʰeṣṭakāṃ
caturbʰiḥ
parigr̥hṇīyādardʰavyāyāmena
dvābʰyāmaratnibʰyāmaratnisaviśeṣeneti
\
tāḥ
ṣaṭ
\7\
Sentence: 8
tāsāṃ
caturaśrapādyāḥ
sāṣṭamabʰāgāḥ
pādayorupadʰāya
śeṣaṃ
yatʰāyogaṃ
yatʰāsaṃkʰyaṃ
yatʰādʰarmaṃ
copadadʰyāt
\8\ \\12\\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Sulba-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.