TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 12
Previous part

Paragraph: 12 
Sentence: 1    kaṅkacita etenātmā puccʰaṃ ca vyākʰyātam \1\
Sentence: 2    
śirasi pañcopadadʰyāt \ tasyākr̥tirvyākʰyāta \2\
Sentence: 3    
saptapañcāśaddakṣiṇe pakṣa upadadʰyāt \ tatʰottare \3\
Sentence: 4    
vyāyāmena saprādeśena pakṣayorapanāmaḥ \ pañcamabʰāgīyārdʰyābʰiḥ ṣaṭ ṣaṭ patrāṇi kuryāt \ adʰyardʰāvaśiṣyate \4\
Sentence: 5    
tayā puccʰasyāvastāt pādāvaratnimātrāvaratnyantarālau prādeśavyāsau bʰavataḥ \ tayoravastādabʰito dvaudvāvaṣṭamabʰāgau prāgbʰedāvupadadʰyāt \5\
Sentence: 6    
evaṃ sāratniprādeśaḥ saptavidʰaḥ saṃpadyate \6\
Sentence: 7    
atʰeṣṭakānāṃ vikārāḥ \ pañcamabʰāgīyāḥ sāvayavāḥ \ pādeṣṭakāṃ caturbʰiḥ parigr̥hṇīyādardʰaprādeśenādʰyardʰaprādeśena prādeśena prādeśasaviśeṣeneti \ adʰyardʰeṣṭakāṃ caturbʰiḥ parigr̥hṇīyādardʰavyāyāmena dvābʰyāmaratnibʰyāmaratnisaviśeṣeneti \ tāḥ ṣaṭ \7\
Sentence: 8    
tāsāṃ caturaśrapādyāḥ sāṣṭamabʰāgāḥ pādayorupadʰāya śeṣaṃ yatʰāyogaṃ yatʰāsaṃkʰyaṃ yatʰādʰarmaṃ copadadʰyāt \8\ \\12\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.