TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 6
Previous part

Paragraph: 6 
Verse: 8 
Sentence: 13    atʰaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābʰyāṃ pavitrābʰyāṃ trir utpunāti <devo vaḥ savitotpunātv accʰidreṇa pavitreṇa vasoḥ sūryasya raśmibʰis> \ iti paccʰas \
Sentence: 15    
atʰainā unmahayann upottiṣṭhati \ <āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dʰatta> <yuṣmān indro 'vr̥ṇīta vr̥tratūrye> <yūyam indram avr̥ṇīdʰvaṃ vr̥tratūrye> \ iti \
Sentence: 18    
adbʰir evāpaḥ prokṣati <prokṣitā stʰa> <prokṣitā stʰa> \ iti tris \
Sentence: 19    
atʰa puroḍāśīyān prokṣati <* devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābʰyām amuṣmā amuṣmai> \ iti yatʰādevataṃ tris \
Sentence: 19Fn6       
{FN @TS.1.1.5.1.e is complemented with devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām and amuṣmā amuṣmai. }

Verse: 9 
Sentence: 2    
uttānāni pātrāṇi kr̥tvā prokṣati <śundʰadʰvaṃ daivyāya karmaṇe devayajyāyai> \ iti tris \
Sentence: 4    
atiśiṣṭāḥ prokṣaṇīr nidʰāya
   
kr̥ṣṇājinam avadʰūnoty ūrdʰvagrīvam udaṅṅ āvr̥tya \ <avadʰūtam̐ rakṣas> \ <avadʰūtā arātayas> \ iti tris \
Sentence: 5    
atʰainat purastāt pratīcīnagrīvam uttaralomopastr̥ṇāti \ <adityās tvag asi> <prati tvā pr̥tʰivī vettu> \ iti
Sentence: 7    
tasminn ulūkʰalam adʰyūhati \ <adʰiṣavaṇam asi vānaspatyam> \ <prati tvādityās tvag vettu> \ iti
Sentence: 8    
tasmin puroḍāśīyān āvapati \ <agnes tanūr asi vāco visarjanam> \ <devavītaye tvā gr̥hṇāmi> \ iti
Sentence: 9    
musalam avadadʰāti \ <adrir asi vānaspatyaḥ> <sa idaṃ devebʰyo havyam̐ suśami śamiṣva> \ iti \
Sentence: 11    
atʰa haviṣkr̥tam āhvayati <haviṣkr̥d ehi> <haviṣkr̥d ehi> \ iti tris \
Sentence: 12    
[uccaiḥ <samāhantavai> \ iti ca] atʰa dr̥ṣadupale vr̥ṣāraveṇoccaiḥ samāhanti \ <iṣam āvada> \ <ūrjam āvada> <dyumad vadata> <vayam̐ saṃgʰātaṃ jeṣma> \ iti \
Sentence: 14    
avahatyottuṣān kr̥tvottarataḥ śūrpam upayaccʰati <varṣavr̥ddʰam asi> \ iti
Sentence: 15    
tasmin puroḍāśīyān udvapati <prati tvā varṣavr̥ddʰaṃ vettu> \ iti \
   
atʰodaṅ paryāvr̥tya parāpunāti <parāpūtam̐ rakṣaḥ> <parāpūtā arātayas> \ iti
Sentence: 17    
savyena tuṣān upahatyemāṃ diśaṃ nirasyati <rakṣasāṃ bʰāgo 'si> \ iti \
Sentence: 18    
atʰāpa upaspr̥śya vivinakti <vāyur vo vivinaktu> \ iti
   
pātryāṃ taṇḍulān praskandayati <devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātu> \ iti \
Sentence: 20    
avahantryai prayaccʰann āha <triṣ pʰalīkartavai> <triṣpʰalīkr̥tān me prabrūtāt> \ iti

Verse: 10 
Sentence: 1    
triṣpʰalīkr̥tān prāhus \
   
<triṣpʰalīkriyamāṇānām> \ <yo nyaṅgo avaśiṣyate /> <rakṣasāṃ bʰāgadʰeyam> <āpas tat pravahatād itas> \ iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe \
Sentence: 3    
etasmin kāle prātardohaṃ dʰenūr dohayaty udagagreṇa pavitreṇa
Sentence: 4    
nātrātanakti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.