TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 6
Paragraph: 6
Verse: 8
Sentence: 13
atʰaitasyām
eva
sruci
tiraḥ
pavitram
apa
ānīyodīcīnāgrābʰyāṃ
pavitrābʰyāṃ
trir
utpunāti
<devo
vaḥ
savitotpunātv
accʰidreṇa
pavitreṇa
vasoḥ
sūryasya
raśmibʰis>
\
iti
paccʰas
\
Sentence: 15
atʰainā
unmahayann
upottiṣṭhati
\
<āpo
devīr
agrepuvo
agreguvo
'gra
imaṃ
yajñaṃ
nayatāgre
yajñapatiṃ
dʰatta>
<yuṣmān
indro
'vr̥ṇīta
vr̥tratūrye>
<yūyam
indram
avr̥ṇīdʰvaṃ
vr̥tratūrye>
\
iti
\
Sentence: 18
adbʰir
evāpaḥ
prokṣati
<prokṣitā
stʰa>
<prokṣitā
stʰa>
\
iti
tris
\
Sentence: 19
atʰa
puroḍāśīyān
prokṣati
<
*
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
agnaye
vo
juṣṭaṃ
prokṣāmy
agnīṣomābʰyām
amuṣmā
amuṣmai>
\
iti
yatʰādevataṃ
tris
\
Sentence: 19Fn6
{FN
@TS.1.1.5.1.e
is
complemented
with
devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
and
amuṣmā
amuṣmai
. }
Verse: 9
Sentence: 2
uttānāni
pātrāṇi
kr̥tvā
prokṣati
<śundʰadʰvaṃ
daivyāya
karmaṇe
devayajyāyai>
\
iti
tris
\
Sentence: 4
atiśiṣṭāḥ
prokṣaṇīr
nidʰāya
kr̥ṣṇājinam
avadʰūnoty
ūrdʰvagrīvam
udaṅṅ
āvr̥tya
\
<avadʰūtam̐
rakṣas>
\
<avadʰūtā
arātayas>
\
iti
tris
\
Sentence: 5
atʰainat
purastāt
pratīcīnagrīvam
uttaralomopastr̥ṇāti
\
<adityās
tvag
asi>
<prati
tvā
pr̥tʰivī
vettu>
\
iti
Sentence: 7
tasminn
ulūkʰalam
adʰyūhati
\
<adʰiṣavaṇam
asi
vānaspatyam>
\
<prati
tvādityās
tvag
vettu>
\
iti
Sentence: 8
tasmin
puroḍāśīyān
āvapati
\
<agnes
tanūr
asi
vāco
visarjanam>
\
<devavītaye
tvā
gr̥hṇāmi>
\
iti
Sentence: 9
musalam
avadadʰāti
\
<adrir
asi
vānaspatyaḥ>
<sa
idaṃ
devebʰyo
havyam̐
suśami
śamiṣva>
\
iti
\
Sentence: 11
atʰa
haviṣkr̥tam
āhvayati
<haviṣkr̥d
ehi>
<haviṣkr̥d
ehi>
\
iti
tris
\
Sentence: 12
[uccaiḥ
<samāhantavai>
\
iti
ca]
atʰa
dr̥ṣadupale
vr̥ṣāraveṇoccaiḥ
samāhanti
\
<iṣam
āvada>
\
<ūrjam
āvada>
<dyumad
vadata>
<vayam̐
saṃgʰātaṃ
jeṣma>
\
iti
\
Sentence: 14
avahatyottuṣān
kr̥tvottarataḥ
śūrpam
upayaccʰati
<varṣavr̥ddʰam
asi>
\
iti
Sentence: 15
tasmin
puroḍāśīyān
udvapati
<prati
tvā
varṣavr̥ddʰaṃ
vettu>
\
iti
\
atʰodaṅ
paryāvr̥tya
parāpunāti
<parāpūtam̐
rakṣaḥ>
<parāpūtā
arātayas>
\
iti
Sentence: 17
savyena
tuṣān
upahatyemāṃ
diśaṃ
nirasyati
<rakṣasāṃ
bʰāgo
'si>
\
iti
\
Sentence: 18
atʰāpa
upaspr̥śya
vivinakti
<vāyur
vo
vivinaktu>
\
iti
pātryāṃ
taṇḍulān
praskandayati
<devo
vaḥ
savitā
hiraṇyapāṇiḥ
pratigr̥hṇātu>
\
iti
\
Sentence: 20
avahantryai
prayaccʰann
āha
<triṣ
pʰalīkartavai>
<triṣpʰalīkr̥tān
me
prabrūtāt>
\
iti
Verse: 10
Sentence: 1
triṣpʰalīkr̥tān
prāhus
\
<triṣpʰalīkriyamāṇānām>
\
<yo
nyaṅgo
avaśiṣyate
/>
<rakṣasāṃ
bʰāgadʰeyam>
<āpas
tat
pravahatād
itas>
\
iti
taṇḍulaprakṣālanam
antarvedi
ninayaty
utkaradeśe
vā
\
Sentence: 3
etasmin
kāle
prātardohaṃ
dʰenūr
dohayaty
udagagreṇa
pavitreṇa
Sentence: 4
nātrātanakti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.