TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 7
Previous part

Paragraph: 7 
Verse: 10 
Sentence: 6    atʰa prokteṣu triṣpʰalīkr̥teṣu tatʰaiva kr̥ṣṇājinam avadʰūnoty ūrdʰvagrīvam udaṅṅ āvr̥tya \ <avadʰūtam̐ rakṣas> <avadʰūtā arātayas> \ iti tris \
Sentence: 7    
atʰainat purastāt pratīcīnagrīvam uttaralomopastr̥ṇāti \ <adityās tvag asi> <prati tvā pr̥tʰivī vettu> \ iti
Sentence: 9    
tasminn udīcīnakumbām̐ śamyāṃ nidadʰāti <diva skambʰanir asi prati tvādityās tvag vettu> \ iti
Sentence: 10    
tasyāṃ prācīṃ dr̥ṣadam adʰyūhati <dʰiṣaṇāsi parvatyā prati tvā diva skambʰanir vettu> \ iti
Sentence: 12    
dr̥ṣady upalām adʰyūhati <dʰiṣaṇāsi pārvateyī prati tvā parvatir vettu> \ iti
Sentence: 13    
tasyāṃ puroḍāśīyān adʰivapati <devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭam adʰivapāmy agnīṣomābʰyām amuṣmā amuṣmai> \ iti yatʰādevatam
Sentence: 15    
adʰivadate <dʰānyam asi dʰinuhi devān dʰinuhi yajñaṃ dʰinuhi yajñapatiṃ dʰinuhi māṃ yajñaniyam> iti
Sentence: 17    
pim̐ṣati <prāṇāya tvā> \ <apānāya tvā> <vyānāya tvā> \ iti
Sentence: 18    
bāhū anvavekṣate <dīrgʰām anu prasitim āyuṣe dʰām> \ iti
Sentence: 19    
kr̥ṣṇājine piṣṭāni praskandayati <devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātu> \ iti

Verse: 11 
Sentence: 1    
haviḥpeṣyai prayaccʰann āha \ <asaṃvapantī pim̐ṣāṇūni kurutāt> \ iti
Sentence: 2    
pim̐ṣanti puroḍāśīyān
   
ni caravyān dadʰati
Sentence: 3    
yadi caruṃ kariṣyan bʰavati prāgadʰivapanāc carupuroḍāśīyān vibʰajeran //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.