TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 7
Paragraph: 7
Verse: 10
Sentence: 6
atʰa
prokteṣu
triṣpʰalīkr̥teṣu
tatʰaiva
kr̥ṣṇājinam
avadʰūnoty
ūrdʰvagrīvam
udaṅṅ
āvr̥tya
\
<avadʰūtam̐
rakṣas>
<avadʰūtā
arātayas>
\
iti
tris
\
Sentence: 7
atʰainat
purastāt
pratīcīnagrīvam
uttaralomopastr̥ṇāti
\
<adityās
tvag
asi>
<prati
tvā
pr̥tʰivī
vettu>
\
iti
Sentence: 9
tasminn
udīcīnakumbām̐
śamyāṃ
nidadʰāti
<diva
skambʰanir
asi
prati
tvādityās
tvag
vettu>
\
iti
Sentence: 10
tasyāṃ
prācīṃ
dr̥ṣadam
adʰyūhati
<dʰiṣaṇāsi
parvatyā
prati
tvā
diva
skambʰanir
vettu>
\
iti
Sentence: 12
dr̥ṣady
upalām
adʰyūhati
<dʰiṣaṇāsi
pārvateyī
prati
tvā
parvatir
vettu>
\
iti
Sentence: 13
tasyāṃ
puroḍāśīyān
adʰivapati
<devasya
tvā
savituḥ
prasave
'śvinor
bāhubʰyāṃ
pūṣṇo
hastābʰyām
agnaye
juṣṭam
adʰivapāmy
agnīṣomābʰyām
amuṣmā
amuṣmai>
\
iti
yatʰādevatam
Sentence: 15
adʰivadate
<dʰānyam
asi
dʰinuhi
devān
dʰinuhi
yajñaṃ
dʰinuhi
yajñapatiṃ
dʰinuhi
māṃ
yajñaniyam>
iti
Sentence: 17
pim̐ṣati
<prāṇāya
tvā>
\
<apānāya
tvā>
<vyānāya
tvā>
\
iti
Sentence: 18
bāhū
anvavekṣate
<dīrgʰām
anu
prasitim
āyuṣe
dʰām>
\
iti
Sentence: 19
kr̥ṣṇājine
piṣṭāni
praskandayati
<devo
vaḥ
savitā
hiraṇyapāṇiḥ
pratigr̥hṇātu>
\
iti
Verse: 11
Sentence: 1
haviḥpeṣyai
prayaccʰann
āha
\
<asaṃvapantī
pim̐ṣāṇūni
kurutāt>
\
iti
Sentence: 2
pim̐ṣanti
puroḍāśīyān
ni
caravyān
dadʰati
Sentence: 3
yadi
caruṃ
kariṣyan
bʰavati
prāgadʰivapanāc
carupuroḍāśīyān
vibʰajeran
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.