TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 606
Previous part

Paragraph: 13 
Verse: 92 
Sentence: 1    ātitʰyasya barhiṣaḥ sam̐skāra iti //
   
asidādānaprabʰr̥tīn mantrān sādʰayed iti baudʰāyanaḥ
Sentence: 2    
śulbaprabʰr̥tīn iti śālīkiḥ
Sentence: 3    
saṃbʰaraṇaprabʰr̥tīn ity aupamanyavaḥ //
Sentence: 4    
ātitʰyasya nirvapaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana ubʰau vimucya rājānaṃ prapādyātitʰyaṃ nirvaped iti //
Sentence: 6    
rājñaḥ paricaryāyā iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana r̥caiva rājānaṃ paricared r̥cārgʰyam upanigr̥hṇīyād iti //
Sentence: 8    
arhaṇa iti //
   
yatʰāgatam arhayed iti baudʰāyanas \
   
rājānam arhayitvartvijo 'rhayed iti śālīkiḥ //
Sentence: 10    
ātitʰyasya karaṇa iti //
   
puroḍāśaś ca gauś ca syātām iti baudʰāyanaḥ
Sentence: 11    
puroḍāśa eveti śālīkiḥ //
Sentence: 12    
ājyagrahāṇāṃ grahaṇa iti //
   
caturgr̥hītāni pañcagr̥hītāni syur iti baudʰāyanaḥ
Sentence: 13    
pañcagr̥hītāny eveti śālīkiḥ //
Sentence: 15    
ātitʰyasyāsādana iti //
   
caturhotrāsādayed iti baudʰāyanas
Sentence: 16    
tūṣṇīm iti śālīkiḥ //
Sentence: 17    
ātitʰyasya caryāyā iti //
   
upām̐śu cared iti baudʰāyanas \
Sentence: 18    
uccair iti śālīkiḥ //
Sentence: 19    
tānunaptrasya bʰakṣaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano niguptam evainaṃ nidʰāpayitvā vratakāle vratena saha bʰakṣayed iti //

Verse: 93 
Sentence: 3    
aupasadasya barhiṣaḥ sam̐skāra iti //
   
asidādānaprabʰr̥tīn mantrān sādʰayed iti baudʰāyanaḥ
Sentence: 4    
śulbaprabʰr̥tīn iti śālīkiḥ
Sentence: 5    
saṃbʰaraṇaprabʰr̥tīn ity aupamanyavaḥ //
Sentence: 6    
upasadāṃ mantrāmantra iti //
   
mantravatyaḥ syur iti baudʰāyanas
Sentence: 7    
tūṣṇīkā iti śālīkis \
   
yat pary ājyaṃ tat tūṣṇīkam̐ syāt \
   
atʰetaran mantravat syād ity aupamanyavaḥ
Sentence: 8    
sarvam evaitat karmāvr̥tā kuryād ity aupamanyavīputraḥ //
Sentence: 10    
āhutīnām̐ homa iti //
   
sūtraṃ baudʰāyanasya
   
prācīr evaitā āhutīḥ sam̐stʰāpayed iti śālīkiḥ //
Sentence: 12    
upasadām̐ homa iti //
   
sūtraṃ baudʰāyanasya \
   
anatyākramyaivopasado juhuyād iti śālīkiḥ //
Sentence: 14    
srucāṃ pariśāyana iti //
   
ahorātraṃ pariśayīrann iti baudʰāyanas \
Sentence: 15    
ahar eveti śālīkiḥ
   
karmaṇaḥkarmaṇaḥ prayuñjītety aupamanyavaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.