TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 606
Paragraph: 13
Verse: 92
Sentence: 1
ātitʰyasya
barhiṣaḥ
sam̐skāra
iti
//
asidādānaprabʰr̥tīn
mantrān
sādʰayed
iti
baudʰāyanaḥ
Sentence: 2
śulbaprabʰr̥tīn
iti
śālīkiḥ
Sentence: 3
saṃbʰaraṇaprabʰr̥tīn
ity
aupamanyavaḥ
//
Sentence: 4
ātitʰyasya
nirvapaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
ubʰau
vimucya
rājānaṃ
prapādyātitʰyaṃ
nirvaped
iti
//
Sentence: 6
rājñaḥ
paricaryāyā
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
r̥caiva
rājānaṃ
paricared
r̥cārgʰyam
upanigr̥hṇīyād
iti
//
Sentence: 8
arhaṇa
iti
//
yatʰāgatam
arhayed
iti
baudʰāyanas
\
rājānam
arhayitvartvijo
'rhayed
iti
śālīkiḥ
//
Sentence: 10
ātitʰyasya
karaṇa
iti
//
puroḍāśaś
ca
gauś
ca
syātām
iti
baudʰāyanaḥ
Sentence: 11
puroḍāśa
eveti
śālīkiḥ
//
Sentence: 12
ājyagrahāṇāṃ
grahaṇa
iti
//
caturgr̥hītāni
vā
pañcagr̥hītāni
vā
syur
iti
baudʰāyanaḥ
Sentence: 13
pañcagr̥hītāny
eveti
śālīkiḥ
//
Sentence: 15
ātitʰyasyāsādana
iti
//
caturhotrāsādayed
iti
baudʰāyanas
Sentence: 16
tūṣṇīm
iti
śālīkiḥ
//
Sentence: 17
ātitʰyasya
caryāyā
iti
//
upām̐śu
cared
iti
baudʰāyanas
\
Sentence: 18
uccair
iti
śālīkiḥ
//
Sentence: 19
tānunaptrasya
bʰakṣaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
niguptam
evainaṃ
nidʰāpayitvā
vratakāle
vratena
saha
bʰakṣayed
iti
//
Verse: 93
Sentence: 3
aupasadasya
barhiṣaḥ
sam̐skāra
iti
//
asidādānaprabʰr̥tīn
mantrān
sādʰayed
iti
baudʰāyanaḥ
Sentence: 4
śulbaprabʰr̥tīn
iti
śālīkiḥ
Sentence: 5
saṃbʰaraṇaprabʰr̥tīn
ity
aupamanyavaḥ
//
Sentence: 6
upasadāṃ
mantrāmantra
iti
//
mantravatyaḥ
syur
iti
baudʰāyanas
Sentence: 7
tūṣṇīkā
iti
śālīkis
\
yat
pary
ājyaṃ
tat
tūṣṇīkam̐
syāt
\
atʰetaran
mantravat
syād
ity
aupamanyavaḥ
Sentence: 8
sarvam
evaitat
karmāvr̥tā
kuryād
ity
aupamanyavīputraḥ
//
Sentence: 10
āhutīnām̐
homa
iti
//
sūtraṃ
baudʰāyanasya
prācīr
evaitā
āhutīḥ
sam̐stʰāpayed
iti
śālīkiḥ
//
Sentence: 12
upasadām̐
homa
iti
//
sūtraṃ
baudʰāyanasya
\
anatyākramyaivopasado
juhuyād
iti
śālīkiḥ
//
Sentence: 14
srucāṃ
pariśāyana
iti
//
ahorātraṃ
pariśayīrann
iti
baudʰāyanas
\
Sentence: 15
ahar
eveti
śālīkiḥ
karmaṇaḥkarmaṇaḥ
prayuñjītety
aupamanyavaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.