TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 607
Previous part

Paragraph: 14 
Verse: 94 
Sentence: 1    stambayajuṣo haraṇa iti //
   
sūtraṃ baudʰāyanasya \
   
uparavakālād apy āgnīdʰro hared iti śālīkiḥ //
Sentence: 3    
ākʰyātaṃ cātvālasya parilekʰanam //
Sentence: 4    
ākʰyātaṃ lokāgnīnām̐ haraṇam //
Sentence: 5    
spʰyavigʰanānām upastʰāna iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano 'gnivaty uttaraṃ parigrāhaṃ parigr̥hya yoyupitvā tiryañcam̐ spʰyam̐ stabdʰvā yajamānam utkare spʰyavigʰanān upastʰāpayed iti //
Sentence: 9    
agnīṣomīyasya barhiṣaḥ sam̐skāra iti //
   
asidādānaprabʰr̥tīn mantrān sādʰayed iti baudʰāyanaḥ
Sentence: 10    
śulbaprabʰr̥tīn iti śālīkiḥ
Sentence: 11    
saṃbʰaraṇaprabʰr̥tīn ity aupamanyavaḥ //
Sentence: 12    
agnīṣomīyasya paśor {F anusaṃvrajyāyā}* {BI anusavrajyāyā} iti //
Sentence: 12Fn307       
{FN emended. Ed: anusavrajyāyā. }
   
anusaṃvrajed iti baudʰāyanas \
Sentence: 13    
nānusaṃvrajed iti śālīkiḥ //
Sentence: 14    
idʰmābarhiṣor upasādana iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavo 'traivāsmā āsīnāyedʰmābarhir āharet
Sentence: 15    
tad ādāya prāṅ iyāt kuśahastaś ca pr̥ṣṭhyākālaṃ prāṅ str̥ṇan gaccʰed iti //

Verse: 95 
Sentence: 1    
havirdʰānayor abʰyāvartana iti //
   
kāṣṭhāni tr̥ṇāni vāntardʰāyābʰyāvartayed iti baudʰāyanas \
Sentence: 2    
anantardʰāyaiveti śālīkiḥ //
Sentence: 4    
havirdʰānayoḥ prokṣaṇa iti //
   
tūṣṇīm̐ sam̐skr̥tābʰir adbʰiḥ prokṣed iti baudʰāyanaḥ
Sentence: 5    
kamaṇḍalubʰir iti śālīkiḥ //
Sentence: 6    
vartmanor abʰihoma iti //
   
sūtram aupamanyavīputrasya \
   
atro ha smāha baudʰāyano dakṣiṇasya havirdʰānasya vartanim abʰijuhuyāt sarvā akṣadʰura upāñjyāt sarvataś ca parimr̥śed iti \
Sentence: 8    
atro ha smāha śālīkiḥ sarvā eva vartanīr abʰijuhuyāt sarvā akṣadʰura upāñjyāt sarvataś ca parimr̥śed iti //
Sentence: 11    
metʰyor nihanana iti //
   
sa ha smāha baudʰāyano dakṣiṇasya havirdʰānasya dakṣiṇato metʰīṃ nihanyād uttarasya dakṣiṇata iti
Sentence: 13    
dakṣiṇataś cottarataś ceti śalīkis \
   
madʰya ity aupamanyavaḥ //
Sentence: 14    
dvār bāhūnāṃ pariṣīvaṇa iti //
   
sarvān dvār bāhūn mantreṇa pariṣīvyed iti baudʰāyanaḥ
Sentence: 15    
pūrvaupūrvāv iti śālīkis \
   
dakṣiṇaudakṣiṇāv ity aupamanyavaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.