TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 607
Paragraph: 14
Verse: 94
Sentence: 1
stambayajuṣo
haraṇa
iti
//
sūtraṃ
baudʰāyanasya
\
uparavakālād
apy
āgnīdʰro
hared
iti
śālīkiḥ
//
Sentence: 3
ākʰyātaṃ
cātvālasya
parilekʰanam
//
Sentence: 4
ākʰyātaṃ
lokāgnīnām̐
haraṇam
//
Sentence: 5
spʰyavigʰanānām
upastʰāna
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
'gnivaty
uttaraṃ
parigrāhaṃ
parigr̥hya
yoyupitvā
tiryañcam̐
spʰyam̐
stabdʰvā
yajamānam
utkare
spʰyavigʰanān
upastʰāpayed
iti
//
Sentence: 9
agnīṣomīyasya
barhiṣaḥ
sam̐skāra
iti
//
asidādānaprabʰr̥tīn
mantrān
sādʰayed
iti
baudʰāyanaḥ
Sentence: 10
śulbaprabʰr̥tīn
iti
śālīkiḥ
Sentence: 11
saṃbʰaraṇaprabʰr̥tīn
ity
aupamanyavaḥ
//
Sentence: 12
agnīṣomīyasya
paśor
{
F
anusaṃvrajyāyā}
*
{
BI
anusavrajyāyā}
iti
//
Sentence: 12Fn307
{FN
emended
.
Ed
:
anusavrajyāyā
. }
anusaṃvrajed
iti
baudʰāyanas
\
Sentence: 13
nānusaṃvrajed
iti
śālīkiḥ
//
Sentence: 14
idʰmābarhiṣor
upasādana
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavo
'traivāsmā
āsīnāyedʰmābarhir
āharet
Sentence: 15
tad
ādāya
prāṅ
iyāt
kuśahastaś
ca
pr̥ṣṭhyākālaṃ
prāṅ
str̥ṇan
gaccʰed
iti
//
Verse: 95
Sentence: 1
havirdʰānayor
abʰyāvartana
iti
//
kāṣṭhāni
vā
tr̥ṇāni
vāntardʰāyābʰyāvartayed
iti
baudʰāyanas
\
Sentence: 2
anantardʰāyaiveti
śālīkiḥ
//
Sentence: 4
havirdʰānayoḥ
prokṣaṇa
iti
//
tūṣṇīm̐
sam̐skr̥tābʰir
adbʰiḥ
prokṣed
iti
baudʰāyanaḥ
Sentence: 5
kamaṇḍalubʰir
iti
śālīkiḥ
//
Sentence: 6
vartmanor
abʰihoma
iti
//
sūtram
aupamanyavīputrasya
\
atro
ha
smāha
baudʰāyano
dakṣiṇasya
havirdʰānasya
vartanim
abʰijuhuyāt
sarvā
akṣadʰura
upāñjyāt
sarvataś
ca
parimr̥śed
iti
\
Sentence: 8
atro
ha
smāha
śālīkiḥ
sarvā
eva
vartanīr
abʰijuhuyāt
sarvā
akṣadʰura
upāñjyāt
sarvataś
ca
parimr̥śed
iti
//
Sentence: 11
metʰyor
nihanana
iti
//
sa
ha
smāha
baudʰāyano
dakṣiṇasya
havirdʰānasya
dakṣiṇato
metʰīṃ
nihanyād
uttarasya
dakṣiṇata
iti
Sentence: 13
dakṣiṇataś
cottarataś
ceti
śalīkis
\
madʰya
ity
aupamanyavaḥ
//
Sentence: 14
dvār
bāhūnāṃ
pariṣīvaṇa
iti
//
sarvān
dvār
bāhūn
mantreṇa
pariṣīvyed
iti
baudʰāyanaḥ
Sentence: 15
pūrvaupūrvāv
iti
śālīkis
\
dakṣiṇaudakṣiṇāv
ity
aupamanyavaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.