TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 608
Paragraph: 15
Verse: 96
Sentence: 1
audumbaryā
abʰihoma
iti
//
sūtram
aupamanyavīputrasya
\
atro
ha
smāha
baudʰāyana
evam
eva
juhvad
antardʰāya
hiraṇyam
abʰijuhuyād
iti
\
Sentence: 3
ubʰayor
eva
viśākʰayor
hiraṇye
nidʰāyābʰijuhuyād
iti
śālīkiḥ
//
Sentence: 5
vasatīvarīṇāṃ
grahaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
ubʰayataḥśukrā
ādityavatīr
vasatīvarīr
gr̥hṇīyāt
Sentence: 6
tāḥ
śukrās
Sentence: 7
tābʰir
āpyāyayet
tābʰir
abʰiṣuṇuyād
iti
dʰiṣṇiyān
nyupya
vasatīvarīr
gr̥hṇīyād
ity
aupamanyavaḥ
//
Sentence: 9
uparavāṇāṃ
parilekʰana
iti
//
tristrir
ekaikaṃ
parilikʰed
iti
baudʰāyanaḥ
Sentence: 10
sakr̥tsakr̥d
iti
śālīkiḥ
//
Sentence: 11
uparavapām̐sūnām̐
haraṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
yajamānasyādʰaspadam
upopyotkaram̐
hr̥tvopaspr̥śed
iti
//
Sentence: 14
uparavāṇāṃ
prokṣaṇa
iti
//
tristrir
ekaikaṃ
prokṣed
iti
baudʰāyanaḥ
Sentence: 15
sakr̥tsakr̥d
iti
śālīkis
tasminn
apo
'vanayet
tasmin
yavān
praskandayed
ity
evam
evaitat
trividʰaṃ
karma
kuryād
ity
aupamanyavaḥ
Sentence: 17
sarvam
evaitat
karmāvr̥tā
kuryād
ity
aupamanyavīpūtraḥ
//
Verse: 97
Sentence: 1
dʰiṣṇiyānāṃ
nivapana
iti
//
sa
ha
smāha
baudʰāyano
vedyanta
āgnīdʰrīyaṃ
nivaped
vedyante
mārjālīyam
\
Sentence: 2
dʰiṣṇiyān
nyupyodīcīnasam̐stʰatāṃ
kuryād
iti
\
Sentence: 3
atro
ha
smāha
śālīkir
antarvedy
āgnīdʰrīyaṃ
nivaped
antarvedi
mārjālīyam
\
Sentence: 4
dʰiṣṇiyān
nyupyana
codīcīnasam̐stʰatāṃ
kuryād
iti
//
Sentence: 6
vedyai
staraṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyanas
trayo
dakṣiṇatas
traya
uttarato
madʰye
saptamaḥ
pr̥ṣṭhyākālaṃ
prāñca
str̥ṇanto
gaccʰeyur
iti
Sentence: 8
purastād
evaināṃ
pratyañca
str̥ṇanto
'bʰyavakrāmeyur
ity
aupamanyavaḥ
//
Sentence: 10
agnīṣomīyasyājyānāṃ
grahaṇe
sādana
iti
//
sūtraṃ
baudʰāyanasya
Sentence: 11
patnīśāla
evāgnīṣomīyasyājyāni
gr̥hṇīyāt
tāni
kʰare
sādayed
iti
śālīkiḥ
//
Sentence: 13
samanvānayana
iti
//
sūtraṃ
baudʰāyanasya
nādriyeteti
śālīkiḥ
//
Verse: 98
Sentence: 1
ardʰastanavratapradāna
iti
//
samanvānīya
vāsamanvānīya
vā
purāṇagārhapatyam
ardʰastanavrataṃ
prayaccʰed
iti
baudʰāyanas
\
Sentence: 3
nārdʰastanavrataṃ
prayaccʰed
iti
śālīkiḥ
//
Sentence: 4
vaisarjanānām̐
homa
iti
//
sūtraṃ
baudʰāyanasya
catvāri
caturgr̥hītāni
juhuyād
iti
śālīkiḥ
//
Sentence: 6
vasatīvarīṇām
anusam̐haraṇa
iti
//
anusam̐hared
iti
baudʰāyanas
\
Sentence: 7
nānusam̐hared
iti
śālīkiḥ
//
Sentence: 8
vapānāṃ
parihoma
iti
//
tāṃtāṃ
parijuhuyād
iti
baudʰāyanas
\
Sentence: 9
āditaś
cāntataś
ceti
śālīkiḥ
//
Sentence: 10
hr̥dayaśūlānām
udvāsana
iti
//
ekaikaśa
udvāsayed
iti
baudʰāyanaḥ
Sentence: 11
sarvān
saheti
śālīkiḥ
//
Sentence: 12
vasatīvarīṇāṃ
pariharaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
evam
evaināḥ
pariharann
agreṇa
yūpam̐
sādayitvā
jagʰanena
gārhapatyam
upasādyāgnīdʰre
sannā
abʰimr̥śed
yajñe
jāgr̥teti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.