TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 608
Previous part

Paragraph: 15 
Verse: 96 
Sentence: 1    audumbaryā abʰihoma iti //
   
sūtram aupamanyavīputrasya \
   
atro ha smāha baudʰāyana evam eva juhvad antardʰāya hiraṇyam abʰijuhuyād iti \
Sentence: 3    
ubʰayor eva viśākʰayor hiraṇye nidʰāyābʰijuhuyād iti śālīkiḥ //
Sentence: 5    
vasatīvarīṇāṃ grahaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana ubʰayataḥśukrā ādityavatīr vasatīvarīr gr̥hṇīyāt
Sentence: 6    
tāḥ śukrās
Sentence: 7    
tābʰir āpyāyayet
   
tābʰir abʰiṣuṇuyād iti
   
dʰiṣṇiyān nyupya vasatīvarīr gr̥hṇīyād ity aupamanyavaḥ //
Sentence: 9    
uparavāṇāṃ parilekʰana iti //
   
tristrir ekaikaṃ parilikʰed iti baudʰāyanaḥ
Sentence: 10    
sakr̥tsakr̥d iti śālīkiḥ //
Sentence: 11    
uparavapām̐sūnām̐ haraṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano yajamānasyādʰaspadam upopyotkaram̐ hr̥tvopaspr̥śed iti //
Sentence: 14    
uparavāṇāṃ prokṣaṇa iti //
   
tristrir ekaikaṃ prokṣed iti baudʰāyanaḥ
Sentence: 15    
sakr̥tsakr̥d iti śālīkis
   
tasminn apo 'vanayet tasmin yavān praskandayed ity evam evaitat trividʰaṃ karma kuryād ity aupamanyavaḥ
Sentence: 17    
sarvam evaitat karmāvr̥tā kuryād ity aupamanyavīpūtraḥ //

Verse: 97 
Sentence: 1    
dʰiṣṇiyānāṃ nivapana iti //
   
sa ha smāha baudʰāyano vedyanta āgnīdʰrīyaṃ nivaped vedyante mārjālīyam \
Sentence: 2    
dʰiṣṇiyān nyupyodīcīnasam̐stʰatāṃ kuryād iti \
Sentence: 3    
atro ha smāha śālīkir antarvedy āgnīdʰrīyaṃ nivaped antarvedi mārjālīyam \
Sentence: 4    
dʰiṣṇiyān nyupyana codīcīnasam̐stʰatāṃ kuryād iti //
Sentence: 6    
vedyai staraṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyanas trayo dakṣiṇatas traya uttarato madʰye saptamaḥ pr̥ṣṭhyākālaṃ prāñca str̥ṇanto gaccʰeyur iti
Sentence: 8    
purastād evaināṃ pratyañca str̥ṇanto 'bʰyavakrāmeyur ity aupamanyavaḥ //
Sentence: 10    
agnīṣomīyasyājyānāṃ grahaṇe sādana iti //
   
sūtraṃ baudʰāyanasya
Sentence: 11    
patnīśāla evāgnīṣomīyasyājyāni gr̥hṇīyāt tāni kʰare sādayed iti śālīkiḥ //
Sentence: 13    
samanvānayana iti //
   
sūtraṃ baudʰāyanasya
   
nādriyeteti śālīkiḥ //

Verse: 98 
Sentence: 1    
ardʰastanavratapradāna iti //
   
samanvānīya vāsamanvānīya purāṇagārhapatyam ardʰastanavrataṃ prayaccʰed iti baudʰāyanas \
Sentence: 3    
nārdʰastanavrataṃ prayaccʰed iti śālīkiḥ //
Sentence: 4    
vaisarjanānām̐ homa iti //
   
sūtraṃ baudʰāyanasya
   
catvāri caturgr̥hītāni juhuyād iti śālīkiḥ //
Sentence: 6    
vasatīvarīṇām anusam̐haraṇa iti //
   
anusam̐hared iti baudʰāyanas \
Sentence: 7    
nānusam̐hared iti śālīkiḥ //
Sentence: 8    
vapānāṃ parihoma iti //
   
tāṃtāṃ parijuhuyād iti baudʰāyanas \
Sentence: 9    
āditaś cāntataś ceti śālīkiḥ //
Sentence: 10    
hr̥dayaśūlānām udvāsana iti //
   
ekaikaśa udvāsayed iti baudʰāyanaḥ
Sentence: 11    
sarvān saheti śālīkiḥ //
Sentence: 12    
vasatīvarīṇāṃ pariharaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana evam evaināḥ pariharann agreṇa yūpam̐ sādayitvā jagʰanena gārhapatyam upasādyāgnīdʰre sannā abʰimr̥śed yajñe jāgr̥teti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.