TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 609
Paragraph: 16
Verse: 98
Sentence: 16
savanīyasyājyānāṃ
grahaṇe
sādana
iti
//
sūtraṃ
baudʰāyanasya
\
Sentence: 17
āgnīdʰra
eva
savanīyasyājyāni
gr̥hṇīyāt
tāni
kʰare
sādayed
iti
śālīkiḥ
//
Verse: 99
Sentence: 1
audumbarāṇāṃ
mahāparidʰīnāṃ
paridʰāna
iti
//
sūtram
ācāryayos
\
Sentence: 2
atro
ha
smāhaupamanyavaḥ
sruṅmantrā
evaite
syur
iti
//
Sentence: 3
rājña
upāvaharaṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavaḥ
prātaḥsavana
eva
sarvebʰyaḥ
savanebʰyo
rājānam
upāvahared
iti
//
Sentence: 6
pañcahotur
homa
iti
//
sūtraṃ
baudʰāyanasya
caturhotāram̐
hutvā
pañcahotāraṃ
juhuyād
iti
śālīkiḥ
//
Sentence: 8
prātaranuvākasyopākaraṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhārtabʰāgīputras
tūṣṇīkenaikakapālena
prātaranuvākam
upākuryād
iti
//
Sentence: 11
savanīyānāṃ
nirvapaṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavaḥ
prātaḥsavana
eva
sarvebʰyaḥ
savanebʰyaḥ
savanīyān
nirvaped
iti
//
Sentence: 14
teṣāṃ
vrīhiṣv
eva
haviṣkr̥tam
udvādayaty
upodyaccʰante
yavān
iti
//
Sentence: 15
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
āvapanaprabʰr̥ti
yaveṣu
mantrakarmābʰyāvarteta
tantraṃ
tu
haviṣkr̥t
syād
iti
//
Sentence: 17
āpyaninayana
iti
//
jagʰanena
gārhapatyam
āpyebʰyo
ninayed
iti
baudʰāyanas
\
Verse: 100
Sentence: 1
agreṇātihāyeti
śālīkis
\
agreṇa
vā
jagʰanena
vety
aupamanyavaḥ
//
Sentence: 3
pātrāṇām̐
sādana
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyanaḥ
kʰare
pātrāṇi
sādayet
Sentence: 4
teṣāṃ
yatʰārtʰam
ādadīteti
//
Sentence: 5
atʰaikadʰanān
gr̥hṇāti
\
<indrāya
vo
juṣṭān
gr̥hṇāmi>
\
iti
vā
tūṣṇīṃ
veti
//
Sentence: 6
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.