TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 609
Previous part

Paragraph: 16 
Verse: 98 
Sentence: 16    savanīyasyājyānāṃ grahaṇe sādana iti //
   
sūtraṃ baudʰāyanasya \
Sentence: 17    
āgnīdʰra eva savanīyasyājyāni gr̥hṇīyāt
   
tāni kʰare sādayed iti śālīkiḥ //

Verse: 99 
Sentence: 1    
audumbarāṇāṃ mahāparidʰīnāṃ paridʰāna iti //
   
sūtram ācāryayos \
Sentence: 2    
atro ha smāhaupamanyavaḥ sruṅmantrā evaite syur iti //
Sentence: 3    
rājña upāvaharaṇa iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavaḥ prātaḥsavana eva sarvebʰyaḥ savanebʰyo rājānam upāvahared iti //
Sentence: 6    
pañcahotur homa iti //
   
sūtraṃ baudʰāyanasya
   
caturhotāram̐ hutvā pañcahotāraṃ juhuyād iti śālīkiḥ //
Sentence: 8    
prātaranuvākasyopākaraṇa iti //
   
sūtram ācāryayos \
   
atro ha smāhārtabʰāgīputras tūṣṇīkenaikakapālena prātaranuvākam upākuryād iti //
Sentence: 11    
savanīyānāṃ nirvapaṇa iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavaḥ prātaḥsavana eva sarvebʰyaḥ savanebʰyaḥ savanīyān nirvaped iti //
Sentence: 14    
teṣāṃ vrīhiṣv eva haviṣkr̥tam udvādayaty upodyaccʰante yavān iti //
Sentence: 15    
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana āvapanaprabʰr̥ti yaveṣu mantrakarmābʰyāvarteta tantraṃ tu haviṣkr̥t syād iti //
Sentence: 17    
āpyaninayana iti //
   
jagʰanena gārhapatyam āpyebʰyo ninayed iti baudʰāyanas \

Verse: 100 
Sentence: 1    
agreṇātihāyeti śālīkis \
   
agreṇa jagʰanena vety aupamanyavaḥ //
Sentence: 3    
pātrāṇām̐ sādana iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyanaḥ kʰare pātrāṇi sādayet
Sentence: 4    
teṣāṃ yatʰārtʰam ādadīteti //
Sentence: 5    
atʰaikadʰanān gr̥hṇāti \ <indrāya vo juṣṭān gr̥hṇāmi> \ iti tūṣṇīṃ veti //
Sentence: 6    
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.