TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 610
Previous part

Paragraph: 17 
Verse: 100 
Sentence: 7    aptoḥ praskandana iti //
   
hotr̥camasād atrāptuṃ praskandayed iti baudʰāyanas \
Sentence: 8    
vāsatīvarāt kalaśād iti śālīkiḥ //
Sentence: 9    
kratukaraṇa iti //
   
sūtraṃ baudʰāyanasya
   
yatʰākratv evāsya kratukaraṇāni kuryād iti śālīkiḥ //
Sentence: 11    
dadʰigrahasya grahaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana audumbareṇainaṃ pātreṇa gr̥hṇīyād dʰutvā caitat pātram atraivānuprahared iti //
Sentence: 14    
dakṣiṇāyai dāna iti //
   
sūtraṃ dvaidʰam evaitad bʰavati //
Sentence: 15    
tāsu nigrābʰyāsu yajamānaṃ vācayatīti //
   
sūtram̐ śālīkes \
Sentence: 16    
atro ha smāha baudʰāyana ūrau vorasi vopanigr̥hya tāsu nigrabʰyāsu yajamānaṃ vācayatīti //
Sentence: 18    
rājño nirvapaṇa iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavaḥ prātaḥsavana eva sarvebʰyaḥ savanebʰyo rājānaṃ nirvaped iti //

Verse: 101 
Sentence: 1    
so 'm̐śau skanne vācayatīti //
   
sūtraṃ baudʰāyanasya \
   
upām̐śāv evām̐śau skanne vācayed iti śālīkiḥ //
Sentence: 3    
upām̐śv antaryāmayor homa iti //
   
sūtraṃ baudʰāyanasya \
   
ubʰāv evodite juhuyād iti śālīkis \
Sentence: 4    
ubʰāv evānudite juhuyād ity aupamanyavaḥ //
Sentence: 6    
āgrayaṇasya grahaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano dvayor dʰārayoḥ prātaḥsavane gr̥hṇīyāt tisr̥ṇāṃ mādʰyaṃdine savane catasr̥ṇāṃ tr̥tīyasavana iti //
Sentence: 9    
drapsānumantraṇīyāsv iti //
   
sūtraṃ baudʰāyanasya
   
sruvāhutīr evaitā juhuyād iti śālīkiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.