TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 610
Paragraph: 17
Verse: 100
Sentence: 7
aptoḥ
praskandana
iti
//
hotr̥camasād
atrāptuṃ
praskandayed
iti
baudʰāyanas
\
Sentence: 8
vāsatīvarāt
kalaśād
iti
śālīkiḥ
//
Sentence: 9
kratukaraṇa
iti
//
sūtraṃ
baudʰāyanasya
yatʰākratv
evāsya
kratukaraṇāni
kuryād
iti
śālīkiḥ
//
Sentence: 11
dadʰigrahasya
grahaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
audumbareṇainaṃ
pātreṇa
gr̥hṇīyād
dʰutvā
caitat
pātram
atraivānuprahared
iti
//
Sentence: 14
dakṣiṇāyai
dāna
iti
//
sūtraṃ
dvaidʰam
evaitad
bʰavati
//
Sentence: 15
tāsu
nigrābʰyāsu
yajamānaṃ
vācayatīti
//
sūtram̐
śālīkes
\
Sentence: 16
atro
ha
smāha
baudʰāyana
ūrau
vorasi
vopanigr̥hya
tāsu
nigrabʰyāsu
yajamānaṃ
vācayatīti
//
Sentence: 18
rājño
nirvapaṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavaḥ
prātaḥsavana
eva
sarvebʰyaḥ
savanebʰyo
rājānaṃ
nirvaped
iti
//
Verse: 101
Sentence: 1
so
'm̐śau
skanne
vācayatīti
//
sūtraṃ
baudʰāyanasya
\
upām̐śāv
evām̐śau
skanne
vācayed
iti
śālīkiḥ
//
Sentence: 3
upām̐śv
antaryāmayor
homa
iti
//
sūtraṃ
baudʰāyanasya
\
ubʰāv
evodite
juhuyād
iti
śālīkis
\
Sentence: 4
ubʰāv
evānudite
juhuyād
ity
aupamanyavaḥ
//
Sentence: 6
āgrayaṇasya
grahaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
dvayor
dʰārayoḥ
prātaḥsavane
gr̥hṇīyāt
tisr̥ṇāṃ
mādʰyaṃdine
savane
catasr̥ṇāṃ
tr̥tīyasavana
iti
//
Sentence: 9
drapsānumantraṇīyāsv
iti
//
sūtraṃ
baudʰāyanasya
sruvāhutīr
evaitā
juhuyād
iti
śālīkiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.