TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 611
Previous part

Paragraph: 18 
Verse: 101 
Sentence: 11    pavamānagrahāṇāṃ grahaṇa iti //
   
sūtraṃ baudʰāyanasya
Sentence: 12    
sajuṣṭān parimr̥jya sādayed iti śālīkiḥ //
Sentence: 13    
saṃtanīnām̐ homa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano vasatīvarīr apy etair mantrair avanayed iti //
Sentence: 15    
pavamānānām upākaraṇa iti //
   
sūtraṃ baudʰāyanasya
   
sadasa eva barhiṣī ādāyopākuryād iti śālīkiḥ //
Sentence: 17    
brahmaṇa upaveśana iti //
   
yatʰā sadasy evam upaviśed iti baudʰāyanas \
Sentence: 18    
yatʰā darśapūrṇamāsayor evam iti śālīkiḥ //

Verse: 102 
Sentence: 1    
yajamānasyopaveśana iti //
   
yatʰāsadasy evam upaviśed iti baudʰāyanas \
Sentence: 2    
yatʰā darśapūrṇamāsayor evam iti śālīkiḥ //
Sentence: 3    
atʰodgātre prastotre barhiṣī prayaccʰatīti //
   
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //
Sentence: 5    
<r̥ksāmayor upastaraṇam asi mitʰunasya prajātyai> \ iti tūṣṇīṃ veti //
Sentence: 6    
pūrvaḥ kalpaḥ śālīker uttaro baudʰāyanasya //
Sentence: 7    
pañcamyāṃ prastutāyāṃ vācayatīti //
   
sūtraṃ baudʰāyanasya
Sentence: 8    
yasyām eva kasyāṃ cid vācayed iti śālīkiḥ //
Sentence: 9    
saptahotur homa iti //
   
sūtraṃ baudʰāyanasya \
   
anusavanam eva saptahotāraṃ juhuyād iti śālīkiḥ //
Sentence: 11    
dʰiṣṇiyānāṃ viharaṇa iti //
   
sa ha smāha baudʰāyana āgnīdʰrīyād aṅgārān ādāya tata āgnīdʰrīye praskandayed atʰānupūrvam itareṣu
Sentence: 13    
dʰiṣṇiyān vihr̥tyodīcīnasam̐stʰatāṃ kuryād iti \
   
atro ha smāha śālīkir āgnīdʰrīyād aṅgārān ādāya tata āgnīdʰrīye praskandayed atʰānupūrvam itareṣu
Sentence: 15    
dʰiṣṇiyān vihr̥tya na codīcīnasam̐stʰatāṃ kuryād iti //

Verse: 103 
Sentence: 1    
dʰiṣṇiyānāṃ vyāgʰāraṇa iti //
   
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //
Sentence: 3    
svaruraśanasyotpādana iti //
   
yūpaḥ svaruraśanam utpādayed iti baudʰāyanaḥ
Sentence: 4    
paśur iti śālīkis
   
tantram ity aupamanyavas \
   
devatety aupamanyavīputraḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.