TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 611
Paragraph: 18
Verse: 101
Sentence: 11
pavamānagrahāṇāṃ
grahaṇa
iti
//
sūtraṃ
baudʰāyanasya
Sentence: 12
sajuṣṭān
parimr̥jya
sādayed
iti
śālīkiḥ
//
Sentence: 13
saṃtanīnām̐
homa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
vasatīvarīr
apy
etair
mantrair
avanayed
iti
//
Sentence: 15
pavamānānām
upākaraṇa
iti
//
sūtraṃ
baudʰāyanasya
sadasa
eva
barhiṣī
ādāyopākuryād
iti
śālīkiḥ
//
Sentence: 17
brahmaṇa
upaveśana
iti
//
yatʰā
sadasy
evam
upaviśed
iti
baudʰāyanas
\
Sentence: 18
yatʰā
darśapūrṇamāsayor
evam
iti
śālīkiḥ
//
Verse: 102
Sentence: 1
yajamānasyopaveśana
iti
//
yatʰāsadasy
evam
upaviśed
iti
baudʰāyanas
\
Sentence: 2
yatʰā
darśapūrṇamāsayor
evam
iti
śālīkiḥ
//
Sentence: 3
atʰodgātre
vā
prastotre
vā
barhiṣī
prayaccʰatīti
//
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
Sentence: 5
<r̥ksāmayor
upastaraṇam
asi
mitʰunasya
prajātyai>
\
iti
vā
tūṣṇīṃ
veti
//
Sentence: 6
pūrvaḥ
kalpaḥ
śālīker
uttaro
baudʰāyanasya
//
Sentence: 7
pañcamyāṃ
prastutāyāṃ
vācayatīti
//
sūtraṃ
baudʰāyanasya
Sentence: 8
yasyām
eva
kasyāṃ
cid
vācayed
iti
śālīkiḥ
//
Sentence: 9
saptahotur
homa
iti
//
sūtraṃ
baudʰāyanasya
\
anusavanam
eva
saptahotāraṃ
juhuyād
iti
śālīkiḥ
//
Sentence: 11
dʰiṣṇiyānāṃ
viharaṇa
iti
//
sa
ha
smāha
baudʰāyana
āgnīdʰrīyād
aṅgārān
ādāya
tata
āgnīdʰrīye
praskandayed
atʰānupūrvam
itareṣu
Sentence: 13
dʰiṣṇiyān
vihr̥tyodīcīnasam̐stʰatāṃ
kuryād
iti
\
atro
ha
smāha
śālīkir
āgnīdʰrīyād
aṅgārān
ādāya
tata
āgnīdʰrīye
praskandayed
atʰānupūrvam
itareṣu
Sentence: 15
dʰiṣṇiyān
vihr̥tya
na
codīcīnasam̐stʰatāṃ
kuryād
iti
//
Verse: 103
Sentence: 1
dʰiṣṇiyānāṃ
vyāgʰāraṇa
iti
//
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
Sentence: 3
svaruraśanasyotpādana
iti
//
yūpaḥ
svaruraśanam
utpādayed
iti
baudʰāyanaḥ
Sentence: 4
paśur
iti
śālīkis
tantram
ity
aupamanyavas
\
devatety
aupamanyavīputraḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.