TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 612
Previous part

Paragraph: 19 
Verse: 103 
Sentence: 6    sarpaṇa iti //
   
sūtraṃ baudʰāyanasya \
   
aparadvārika eva yajamānaḥ syād iti śālīkiḥ //
Sentence: 8    
tārtīyasavanikeṣūktʰyavigraheṣv iti //
   
sa ha smāha baudʰāyanaḥ prasarped eva tārtīyasavanikebʰya uktʰyavigrahebʰyaḥ ṣoḍaśine rātriparyāyebʰyo rātʰaṃtarāya saṃdʰaya iti \
Sentence: 10    
atro ha smāha śālīkis tr̥tīyasavanātivr̥ddʰir evaiṣā bʰavati
Sentence: 11    
yad eva tr̥tīyasavane prasarpet tat prasr̥ptam eva teṣām̐ syād iti
Sentence: 12    
prātaḥsavana eva sarvebʰyaḥ savavebʰyaḥ saṃprasarped ity aupamanyavaḥ //
Sentence: 14    
āmikṣāyai mantrāmantra iti //
   
mantravatī ca syāt sarvāṇi ca savanāny anusamiyād iti baudʰāyanas
Sentence: 15    
tūṣṇīkā ca syāt sarvāṇi ca savanāny anusamiyād iti śālīkis \

Verse: 104 
Sentence: 1    
mantravatī ca syāt prātaḥsavane caivaiṣā syād ity aupamanyavaḥ //
Sentence: 3    
savanīyānām udvāsana iti //
   
sūtraṃ baudʰāyanasya
   
nānāpātrīṣv eva savanīyānudvāsayed iti śālīkiḥ //
Sentence: 5    
prātaḥ prātaḥsāvasyeti //
   
sūtraṃ baudʰāyanasya
   
<prātaḥsāvasya> \ ity eva brūyād iti śālīkiḥ //
Sentence: 7    
savanīyānām anusam̐haraṇa iti //
   
anusam̐hared iti baudʰāyanas \
Sentence: 8    
nānusam̐hared iti śālīkiḥ //
Sentence: 9    
pratinirgrāhyāṇāṃ grahaṇa iti //
   
sūtraṃ baudʰāyanasya
Sentence: 10    
dvidevatyebʰya eva pratinirgrāhyān nigr̥hṇīyād iti śālīkiḥ //
Sentence: 11    
āgʰāra iti //
   
sūtraṃ baudʰāyanasya
   
grahād evaitam āgʰāram āgʰārayed iti śālīkis \
Sentence: 12    
droṇakalaśāt pariplunā pātreṇety aupamanyavas \
Sentence: 13    
yajur evaitaj japen naitam āgʰāram āgʰārayed ity āñjīgaviḥ //

Verse: 105 
Sentence: 1    
sam̐srāvasyāpidʰāna iti //
   
sūtraṃ baudʰāyanasya
   
yāvān eva sam̐srāvaḥ syāt tam apidadʰyād iti śālīkiḥ //
Sentence: 3    
camasānām āyātana iti //
   
agreṇa srucaḥ prāca āyātayed iti baudʰāyanas \
Sentence: 4    
jagʰanena sruca udīca āyātayed iti śālīkiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.