TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 612
Paragraph: 19
Verse: 103
Sentence: 6
sarpaṇa
iti
//
sūtraṃ
baudʰāyanasya
\
aparadvārika
eva
yajamānaḥ
syād
iti
śālīkiḥ
//
Sentence: 8
tārtīyasavanikeṣūktʰyavigraheṣv
iti
//
sa
ha
smāha
baudʰāyanaḥ
prasarped
eva
tārtīyasavanikebʰya
uktʰyavigrahebʰyaḥ
ṣoḍaśine
rātriparyāyebʰyo
rātʰaṃtarāya
saṃdʰaya
iti
\
Sentence: 10
atro
ha
smāha
śālīkis
tr̥tīyasavanātivr̥ddʰir
evaiṣā
bʰavati
Sentence: 11
yad
eva
tr̥tīyasavane
prasarpet
tat
prasr̥ptam
eva
teṣām̐
syād
iti
Sentence: 12
prātaḥsavana
eva
sarvebʰyaḥ
savavebʰyaḥ
saṃprasarped
ity
aupamanyavaḥ
//
Sentence: 14
āmikṣāyai
mantrāmantra
iti
//
mantravatī
ca
syāt
sarvāṇi
ca
savanāny
anusamiyād
iti
baudʰāyanas
Sentence: 15
tūṣṇīkā
ca
syāt
sarvāṇi
ca
savanāny
anusamiyād
iti
śālīkis
\
Verse: 104
Sentence: 1
mantravatī
ca
syāt
prātaḥsavane
caivaiṣā
syād
ity
aupamanyavaḥ
//
Sentence: 3
savanīyānām
udvāsana
iti
//
sūtraṃ
baudʰāyanasya
nānāpātrīṣv
eva
savanīyānudvāsayed
iti
śālīkiḥ
//
Sentence: 5
prātaḥ
prātaḥsāvasyeti
//
sūtraṃ
baudʰāyanasya
<prātaḥsāvasya>
\
ity
eva
brūyād
iti
śālīkiḥ
//
Sentence: 7
savanīyānām
anusam̐haraṇa
iti
//
anusam̐hared
iti
baudʰāyanas
\
Sentence: 8
nānusam̐hared
iti
śālīkiḥ
//
Sentence: 9
pratinirgrāhyāṇāṃ
grahaṇa
iti
//
sūtraṃ
baudʰāyanasya
Sentence: 10
dvidevatyebʰya
eva
pratinirgrāhyān
nigr̥hṇīyād
iti
śālīkiḥ
//
Sentence: 11
āgʰāra
iti
//
sūtraṃ
baudʰāyanasya
grahād
evaitam
āgʰāram
āgʰārayed
iti
śālīkis
\
Sentence: 12
droṇakalaśāt
pariplunā
pātreṇety
aupamanyavas
\
Sentence: 13
yajur
evaitaj
japen
naitam
āgʰāram
āgʰārayed
ity
āñjīgaviḥ
//
Verse: 105
Sentence: 1
sam̐srāvasyāpidʰāna
iti
//
sūtraṃ
baudʰāyanasya
yāvān
eva
sam̐srāvaḥ
syāt
tam
apidadʰyād
iti
śālīkiḥ
//
Sentence: 3
camasānām
āyātana
iti
//
agreṇa
srucaḥ
prāca
āyātayed
iti
baudʰāyanas
\
Sentence: 4
jagʰanena
sruca
udīca
āyātayed
iti
śālīkiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.