TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 613
Previous part

Paragraph: 20 
Verse: 105 
Sentence: 6    grahayoḥ saṃdʰāna iti //
   
aratnī ca grahau ca saṃdadʰyātām iti baudʰāyanas \
Sentence: 7    
grahāv eveti śālīkiḥ //
Sentence: 8    
śukravato mantʰivata iti //
   
sūtraṃ baudʰāyanasya
   
<mantʰivatas> \ ity eva brūyād iti śālīkiḥ //
Sentence: 10    
mantʰisam̐srāvasya homa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana āhavanīyād evodīco 'ṅgārān nirvartya teṣu mantʰinaḥ sam̐srāvaṃ juhuyād iti //
Sentence: 13    
hotrakacamasānām̐ homa iti //
   
sa ha smāha baudʰāyanaḥ śukrāmantʰibʰyām enān saha sakr̥j juhuyād dvir abʰyunnītān iti \
Sentence: 14    
atro ha smāha śālīkir naināñ cʰukrāmantʰibʰyām̐ saha sakr̥j juhuyād dvir evābʰyunnītān iti //

Verse: 106 
Sentence: 1    
dvidevatyānāṃ bʰakṣaṇa iti //
   
sūtraṃ baudʰāyanasya
   
prāṇeṣūpanigrāhaṃ dvidevatyān bʰakṣayed iti śālīkis \
Sentence: 2    
dīrgʰabʰakṣeṇaivainān bʰakṣayed ity aupamanyavaḥ //
Sentence: 4    
atʰaitāni dvidevatyapātrāṇy ariktāni karotīti //
   
sūtraṃ baudʰāyanasya
Sentence: 5    
somenaivaitāny ariktāni syur iti śālīkiḥ //
Sentence: 6    
atʰaināni dakṣiṇasya havirdʰānasyottarasyāṃ vartanyām̐ sādayatīti //
Sentence: 7    
sūtraṃ baudʰāyanasya \
   
adʰastād evaināny upahavyasya sādayed iti śālīkiḥ //
Sentence: 9    
<vāci vācaṃ dadʰāmi> \ iti tūṣṇīṃ veti //
   
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //
Sentence: 11    
hotrakacamasānāṃ pratibʰakṣaṇa iti //
   
pratibʰakṣayed iti baudʰāyanas \
Sentence: 12    
na pratibʰakṣayed iti śālīkiḥ //
Sentence: 13    
pratyabʰimarśana iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano bʰakṣayann eva bʰakṣāṇāṃ pāre pratyabʰimr̥śīteti //

Verse: 107 
Sentence: 1    
aindrāgnasya grahaṇa iti //
   
sūtram ācāryayos \
   
atro ha smāha dīrgʰavātsyo mukʰyenainaṃ pātreṇa gr̥hṇīyād iti //
Sentence: 3    
nārāśam̐sānām anuprakampana iti //
   
anuprakampayerann iti baudʰāyanas \
Sentence: 4    
nānuprakampayerannit śālīkis \
   
nainānupodyaccʰeram̐s canety aupamanyavaḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.