TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 613
Paragraph: 20
Verse: 105
Sentence: 6
grahayoḥ
saṃdʰāna
iti
//
aratnī
ca
grahau
ca
saṃdadʰyātām
iti
baudʰāyanas
\
Sentence: 7
grahāv
eveti
śālīkiḥ
//
Sentence: 8
śukravato
mantʰivata
iti
//
sūtraṃ
baudʰāyanasya
<mantʰivatas>
\
ity
eva
brūyād
iti
śālīkiḥ
//
Sentence: 10
mantʰisam̐srāvasya
homa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
āhavanīyād
evodīco
'ṅgārān
nirvartya
teṣu
mantʰinaḥ
sam̐srāvaṃ
juhuyād
iti
//
Sentence: 13
hotrakacamasānām̐
homa
iti
//
sa
ha
smāha
baudʰāyanaḥ
śukrāmantʰibʰyām
enān
saha
sakr̥j
juhuyād
dvir
abʰyunnītān
iti
\
Sentence: 14
atro
ha
smāha
śālīkir
naināñ
cʰukrāmantʰibʰyām̐
saha
sakr̥j
juhuyād
dvir
evābʰyunnītān
iti
//
Verse: 106
Sentence: 1
dvidevatyānāṃ
bʰakṣaṇa
iti
//
sūtraṃ
baudʰāyanasya
prāṇeṣūpanigrāhaṃ
dvidevatyān
bʰakṣayed
iti
śālīkis
\
Sentence: 2
dīrgʰabʰakṣeṇaivainān
bʰakṣayed
ity
aupamanyavaḥ
//
Sentence: 4
atʰaitāni
dvidevatyapātrāṇy
ariktāni
karotīti
//
sūtraṃ
baudʰāyanasya
Sentence: 5
somenaivaitāny
ariktāni
syur
iti
śālīkiḥ
//
Sentence: 6
atʰaināni
dakṣiṇasya
havirdʰānasyottarasyāṃ
vartanyām̐
sādayatīti
//
Sentence: 7
sūtraṃ
baudʰāyanasya
\
adʰastād
evaināny
upahavyasya
sādayed
iti
śālīkiḥ
//
Sentence: 9
<vāci
vācaṃ
dadʰāmi>
\
iti
vā
tūṣṇīṃ
veti
//
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
Sentence: 11
hotrakacamasānāṃ
pratibʰakṣaṇa
iti
//
pratibʰakṣayed
iti
baudʰāyanas
\
Sentence: 12
na
pratibʰakṣayed
iti
śālīkiḥ
//
Sentence: 13
pratyabʰimarśana
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
bʰakṣayann
eva
bʰakṣāṇāṃ
pāre
pratyabʰimr̥śīteti
//
Verse: 107
Sentence: 1
aindrāgnasya
grahaṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāha
dīrgʰavātsyo
mukʰyenainaṃ
pātreṇa
gr̥hṇīyād
iti
//
Sentence: 3
nārāśam̐sānām
anuprakampana
iti
//
anuprakampayerann
iti
baudʰāyanas
\
Sentence: 4
nānuprakampayerannit
śālīkis
\
nainānupodyaccʰeram̐s
canety
aupamanyavaḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.