TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 614
Previous part

Paragraph: 21 
Verse: 107 
Sentence: 6    mādʰyaṃdinīye 'bʰiṣava iti //
   
navakr̥tvonavakr̥tvo 'bʰiṣutya nigrābʰam upeyur iti baudʰāyanas \
Sentence: 7    
aparimitam iti śālīkiḥ //
Sentence: 8    
marutvatīyayor grahaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana upariṣṭād evāgrayaṇād gr̥hṇīyād iti
Sentence: 9    
grāhyaloko hy eṣa bʰavatīti //
Sentence: 11    
aṣṭamyāṃ prastutāyāṃ vācayatīti //
   
sūtraṃ baudʰāyanasya
Sentence: 12    
yasyām eva kasyāṃ cid vācayed iti śālīkiḥ //
Sentence: 13    
dadʰigʰarmasya grahaṇa iti //
   
sūtraṃ baudʰāyanasya \
   
āgnīdʰra enaṃ gr̥hṇīyād iti śālīkiḥ
Sentence: 14    
pariśrityobʰayataḥ śāntiṃ kr̥tvāgnīdʰra evety aupamanyavaḥ //
Sentence: 16    
dadʰigʰarmasya caryāyā iti //
   
upām̐śu cared iti baudʰāyanas \
Sentence: 17    
uccair iti śālīkiḥ //
Sentence: 18    
dadʰigʰarmasya bʰakṣaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano 'vadʰrabʰakṣaṇenaivetare bʰakṣayeyur yajamāna eva pratyakṣaṃ bʰakṣayed araṇye 'nuvākyena mantreṇeti //

Verse: 108 
Sentence: 3    
dakṣiṇānām atyākaraṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana ekām eva dakṣiṇāṃ dakṣiṇāpatʰenātyākuryāt \
Sentence: 4    
atʰetarā yatʰāvakāśaṃ gaccʰeyur iti //
Sentence: 6    
saṃcara iti //
   
nītāsu dakṣiṇāsu yatʰārtʰam̐ saṃcarerann iti baudʰāyanas \
Sentence: 7    
nāsam̐stʰite some 'dʰvaryuḥ pratyaṅ sado 'tīyād iti śālīkiḥ //
Sentence: 9    
kr̥ṣṇaviṣāṇāyāḥ prāsana iti //
   
sūtraṃ baudʰāyanasya
   
nītāsu dakṣiṇāsu cātvāle kr̥ṣṇaviṣāṇāṃ prāsyed iti śālīkiḥ //
Sentence: 11    
ātreyasya saṃvadana iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyanas trir evāvyatiṣajan pr̥ccʰet <ka ātreyaḥ> <ka ātreyas> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.