TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 614
Paragraph: 21
Verse: 107
Sentence: 6
mādʰyaṃdinīye
'bʰiṣava
iti
//
navakr̥tvonavakr̥tvo
'bʰiṣutya
nigrābʰam
upeyur
iti
baudʰāyanas
\
Sentence: 7
aparimitam
iti
śālīkiḥ
//
Sentence: 8
marutvatīyayor
grahaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
upariṣṭād
evāgrayaṇād
gr̥hṇīyād
iti
Sentence: 9
grāhyaloko
hy
eṣa
bʰavatīti
//
Sentence: 11
aṣṭamyāṃ
prastutāyāṃ
vācayatīti
//
sūtraṃ
baudʰāyanasya
Sentence: 12
yasyām
eva
kasyāṃ
cid
vācayed
iti
śālīkiḥ
//
Sentence: 13
dadʰigʰarmasya
grahaṇa
iti
//
sūtraṃ
baudʰāyanasya
\
āgnīdʰra
enaṃ
gr̥hṇīyād
iti
śālīkiḥ
Sentence: 14
pariśrityobʰayataḥ
śāntiṃ
kr̥tvāgnīdʰra
evety
aupamanyavaḥ
//
Sentence: 16
dadʰigʰarmasya
caryāyā
iti
//
upām̐śu
cared
iti
baudʰāyanas
\
Sentence: 17
uccair
iti
śālīkiḥ
//
Sentence: 18
dadʰigʰarmasya
bʰakṣaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
'vadʰrabʰakṣaṇenaivetare
bʰakṣayeyur
yajamāna
eva
pratyakṣaṃ
bʰakṣayed
araṇye
'nuvākyena
mantreṇeti
//
Verse: 108
Sentence: 3
dakṣiṇānām
atyākaraṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
ekām
eva
dakṣiṇāṃ
dakṣiṇāpatʰenātyākuryāt
\
Sentence: 4
atʰetarā
yatʰāvakāśaṃ
gaccʰeyur
iti
//
Sentence: 6
saṃcara
iti
//
nītāsu
dakṣiṇāsu
yatʰārtʰam̐
saṃcarerann
iti
baudʰāyanas
\
Sentence: 7
nāsam̐stʰite
some
'dʰvaryuḥ
pratyaṅ
sado
'tīyād
iti
śālīkiḥ
//
Sentence: 9
kr̥ṣṇaviṣāṇāyāḥ
prāsana
iti
//
sūtraṃ
baudʰāyanasya
nītāsu
dakṣiṇāsu
cātvāle
kr̥ṣṇaviṣāṇāṃ
prāsyed
iti
śālīkiḥ
//
Sentence: 11
ātreyasya
saṃvadana
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyanas
trir
evāvyatiṣajan
pr̥ccʰet
<ka
ātreyaḥ>
<ka
ātreyas>
\
iti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.