TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 615
Paragraph: 22
Verse: 109
Sentence: 1
dakṣiṇānāṃ
dāna
iti
//
sa
ha
smāha
baudʰāyano
mahartvigbʰya
enā
dadyān
na
hotrakān
anusaṃcarerann
iti
Sentence: 2
na
ca
hotrakān
anusaṃcareran
na
ca
sadasyāya
dadyān
na
hy
etasyānukʰyā
vijñāyata
iti
śālīkiḥ
//
Sentence: 5
marutvatīyayor
homa
iti
//
sa
ha
smāha
baudʰāyano
yam
evādʰvaryur
juhuyāt
sa
vaṣaṭkr̥tānuvaṣaṭkr̥taḥ
syād
atʰetaro
'nanuvaṣaṭkr̥taḥ
syād
iti
\
Sentence: 7
ubʰāv
evānanuvaṣaṭkr̥tau
syātām
iti
śālīkis
\
ubʰāv
evānuvaṣatkr̥tau
syātām
ity
aupamanyavaḥ
//
Sentence: 9
tr̥tīyasya
marutvatīyasya
grahaṇa
iti
//
sūtram
ācāryayos
\
atro
ha
smāha
dīrgʰavātsyo
mukʰyenainaṃ
pātreṇa
gr̥hṇīyād
iti
//
Sentence: 11
nārāśam̐sānānām
anuprakampana
iti
//
anuprakampayerann
iti
baudʰāyanas
\
Sentence: 12
nānuprakampayerann
iti
śālīkis
\
nainān
upodyaccʰeram̐ś
canety
aupamanyavaḥ
//
Sentence: 14
saumyasya
mantrāmantra
iti
//
mantravān
syād
iti
baudʰāyanas
Sentence: 15
tūṣṇīka
iti
śālīkiḥ
saumya
eva
mantravānt
syāt
tūṣṇīka
ekakapāla
ity
aupamanyavaḥ
//
Sentence: 17
tārtīyasavanike
'bʰiṣava
iti
//
sūtraṃ
baudʰāyanasya
yad
āpyāyayati
tenām̐śumad
ity
eva
brūyād
iti
śālīkiḥ
//
Verse: 110
Sentence: 1
ādityagrahasya
grahaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyanaḥ
purastād
enam
abʰiṣavād
gr̥hṇīyāt
tūṣṇīm̐
śr̥tātaṅkyam
avanayed
iti
//
Sentence: 4
ādityagrahasyodāhanana
iti
//
ardʰarcaśa
udāhanyād
iti
baudʰāyanas
\
Sentence: 5
r̥carceti
śālīkiḥ
//
Sentence: 6
maitrāvaruṇasya
śrayaṇa
āśiro
'vanayana
iti
//
sūtram̐
śālīkes
\
Sentence: 7
atro
ha
smāha
baudʰāyanaḥ
śrīṇīyād
eva
maitrāvaruṇaṃ
payasāśiram
avanayed
iti
//
Sentence: 9
navamyāṃ
prastutāyāṃ
vācayatīti
//
sūtraṃ
baudʰāyanasya
Sentence: 10
yasyām
eva
kasyāṃ
cid
vācayed
iti
śālīkiḥ
//
Sentence: 11
hotrakāṇām̐
saṃtarpaṇa
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
'nusavanam
eva
hotrāḥ
saṃtarpayed
iti
Sentence: 12
pañca
prātaḥsavane
ṣaṇmādʰyaṃdine
savane
sapta
tr̥tīyasavana
ity
aupamanyavaḥ
//
Sentence: 15
aupāsaneṣv
iti
//
sa
ha
smāha
baudʰāyano
'nusaṃvrajyaupāsanān
anumantrayeta
camasebʰyaś
ca
puroḍāśaśakalān
upāsyed
atra
caiva
ṣaḍḍhotāraṃ
vyācakṣīteti
\
Verse: 111
Sentence: 1
atro
ha
smāha
śālīkir
anusaṃvrajyaivaupāsanān
anumantrayeta
pārśvataś
camasebʰyaḥ
puroḍāśaśakalān
upāsyed
upariṣṭāc
ca
ṣaḍḍhotāraṃ
vyācakṣīteti
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.