TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 615
Previous part

Paragraph: 22 
Verse: 109 
Sentence: 1    dakṣiṇānāṃ dāna iti //
   
sa ha smāha baudʰāyano mahartvigbʰya enā dadyān na hotrakān anusaṃcarerann iti
Sentence: 2    
na ca hotrakān anusaṃcareran na ca sadasyāya dadyān na hy etasyānukʰyā vijñāyata iti śālīkiḥ //
Sentence: 5    
marutvatīyayor homa iti //
   
sa ha smāha baudʰāyano yam evādʰvaryur juhuyāt sa vaṣaṭkr̥tānuvaṣaṭkr̥taḥ syād atʰetaro 'nanuvaṣaṭkr̥taḥ syād iti \
Sentence: 7    
ubʰāv evānanuvaṣaṭkr̥tau syātām iti śālīkis \
   
ubʰāv evānuvaṣatkr̥tau syātām ity aupamanyavaḥ //
Sentence: 9    
tr̥tīyasya marutvatīyasya grahaṇa iti //
   
sūtram ācāryayos \
   
atro ha smāha dīrgʰavātsyo mukʰyenainaṃ pātreṇa gr̥hṇīyād iti //
Sentence: 11    
nārāśam̐sānānām anuprakampana iti //
   
anuprakampayerann iti baudʰāyanas \
Sentence: 12    
nānuprakampayerann iti śālīkis \
   
nainān upodyaccʰeram̐ś canety aupamanyavaḥ //
Sentence: 14    
saumyasya mantrāmantra iti //
   
mantravān syād iti baudʰāyanas
Sentence: 15    
tūṣṇīka iti śālīkiḥ
   
saumya eva mantravānt syāt tūṣṇīka ekakapāla ity aupamanyavaḥ //
Sentence: 17    
tārtīyasavanike 'bʰiṣava iti //
   
sūtraṃ baudʰāyanasya
   
yad āpyāyayati tenām̐śumad ity eva brūyād iti śālīkiḥ //

Verse: 110 
Sentence: 1    
ādityagrahasya grahaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyanaḥ purastād enam abʰiṣavād gr̥hṇīyāt tūṣṇīm̐ śr̥tātaṅkyam avanayed iti //
Sentence: 4    
ādityagrahasyodāhanana iti //
   
ardʰarcaśa udāhanyād iti baudʰāyanas \
Sentence: 5    
r̥carceti śālīkiḥ //
Sentence: 6    
maitrāvaruṇasya śrayaṇa āśiro 'vanayana iti //
   
sūtram̐ śālīkes \
Sentence: 7    
atro ha smāha baudʰāyanaḥ śrīṇīyād eva maitrāvaruṇaṃ payasāśiram avanayed iti //
Sentence: 9    
navamyāṃ prastutāyāṃ vācayatīti //
   
sūtraṃ baudʰāyanasya
Sentence: 10    
yasyām eva kasyāṃ cid vācayed iti śālīkiḥ //
Sentence: 11    
hotrakāṇām̐ saṃtarpaṇa iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano 'nusavanam eva hotrāḥ saṃtarpayed iti
Sentence: 12    
pañca prātaḥsavane ṣaṇmādʰyaṃdine savane sapta tr̥tīyasavana ity aupamanyavaḥ //
Sentence: 15    
aupāsaneṣv iti //
   
sa ha smāha baudʰāyano 'nusaṃvrajyaupāsanān anumantrayeta camasebʰyaś ca puroḍāśaśakalān upāsyed atra caiva ṣaḍḍhotāraṃ vyācakṣīteti \

Verse: 111 
Sentence: 1    
atro ha smāha śālīkir anusaṃvrajyaivaupāsanān anumantrayeta pārśvataś camasebʰyaḥ puroḍāśaśakalān upāsyed upariṣṭāc ca ṣaḍḍhotāraṃ vyācakṣīteti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.