TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 616
Paragraph: 23
Verse: 111
Sentence: 4
sāvitrasya
grahaṇe
sādana
iti
//
sūtraṃ
baudʰāyanasya
sajuṣṭaṃ
parimr̥jya
sādayed
iti
śālīkiḥ
//
Sentence: 6
tad
anyatomadaṃ
pratigr̥ṇātīti
//
sūtraṃ
baudʰāyanasya
<madā
moda
iva>
\
ity
eva
pratigr̥ṇīyād
iti
śālīkiḥ
//
Sentence: 8
nārāśam̐sānām
anuprakampana
iti
//
anuprakampayerann
iti
baudʰāyanas
\
Sentence: 9
nānuprakampayerann
iti
śālīkis
\
nainānupodyaccʰeram̐ś
canety
aupamanyavaḥ
//
Sentence: 11
saumyasya
caryāyā
iti
//
upām̐śu
cared
iti
baudʰāyanas
\
Sentence: 12
uccair
iti
śālīkiḥ
//
Sentence: 13
saumyasya
parījyāyā
iti
//
sa
ha
smāha
baudʰāyano
yadi
caiva
samastau
yadi
ca
vihr̥tāv
agnāviṣṇū
upām̐śv
eva
syātām
iti
Sentence: 15
samastāv
upām̐śu
vihr̥tāvuccair
iti
śālīkiḥ
//
Sentence: 16
tārtīyasavanikānāṃ
dʰiṣṇiyānāṃ
viharaṇa
iti
//
sūtram̐
śālīkes
\
Sentence: 17
atro
ha
smāha
baudʰāyanaś
caritvā
vācaritvā
vā
saumyenāṅgāraiś
caturdʰiṣṇiyān
vihared
iti
//
Verse: 112
Sentence: 1
pātnīvatasya
śrayaṇa
iti
//
sūtraṃ
baudʰāyanasya
dadʰnā
vā
payasā
vā
pātnīvatam̐
śrīṇīyād
iti
śālīkis
\
Sentence: 2
dʰiṣṇiyānāṃ
vyāgʰāraṇaśeṣeṇājyena
pātnīvatam̐
śrīṇīyād
ity
aupamanyavaḥ
//
Sentence: 4
patnyā
udānayana
iti
//
sūtraṃ
baudʰāyanasya
\
atraivāsītāpohiṣṭhīyābʰya
iti
śālīkiḥ
//
Sentence: 6
tad
ubʰayatomadaṃ
pratigr̥ṇātīti
//
sūtraṃ
baudʰāyanasya
Sentence: 7
<modā
moda
iva>
\
ity
eva
pratigr̥ṇīyād
iti
śālīkiḥ
//
Sentence: 8
dʰruvasya
pracyāvana
iti
//
sūtraṃ
baudʰāyanasya
sarva
evaiṣo
'vanayanamantraḥ
syād
iti
śālīkiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.