TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 616
Previous part

Paragraph: 23 
Verse: 111 
Sentence: 4    sāvitrasya grahaṇe sādana iti //
   
sūtraṃ baudʰāyanasya
   
sajuṣṭaṃ parimr̥jya sādayed iti śālīkiḥ //
Sentence: 6    
tad anyatomadaṃ pratigr̥ṇātīti //
   
sūtraṃ baudʰāyanasya
   
<madā moda iva> \ ity eva pratigr̥ṇīyād iti śālīkiḥ //
Sentence: 8    
nārāśam̐sānām anuprakampana iti //
   
anuprakampayerann iti baudʰāyanas \
Sentence: 9    
nānuprakampayerann iti śālīkis \
   
nainānupodyaccʰeram̐ś canety aupamanyavaḥ //
Sentence: 11    
saumyasya caryāyā iti //
   
upām̐śu cared iti baudʰāyanas \
Sentence: 12    
uccair iti śālīkiḥ //
Sentence: 13    
saumyasya parījyāyā iti //
   
sa ha smāha baudʰāyano yadi caiva samastau yadi ca vihr̥tāv agnāviṣṇū upām̐śv eva syātām iti
Sentence: 15    
samastāv upām̐śu vihr̥tāvuccair iti śālīkiḥ //
Sentence: 16    
tārtīyasavanikānāṃ dʰiṣṇiyānāṃ viharaṇa iti //
   
sūtram̐ śālīkes \
Sentence: 17    
atro ha smāha baudʰāyanaś caritvā vācaritvā saumyenāṅgāraiś caturdʰiṣṇiyān vihared iti //

Verse: 112 
Sentence: 1    
pātnīvatasya śrayaṇa iti //
   
sūtraṃ baudʰāyanasya
   
dadʰnā payasā pātnīvatam̐ śrīṇīyād iti śālīkis \
Sentence: 2    
dʰiṣṇiyānāṃ vyāgʰāraṇaśeṣeṇājyena pātnīvatam̐ śrīṇīyād ity aupamanyavaḥ //
Sentence: 4    
patnyā udānayana iti //
   
sūtraṃ baudʰāyanasya \
   
atraivāsītāpohiṣṭhīyābʰya iti śālīkiḥ //
Sentence: 6    
tad ubʰayatomadaṃ pratigr̥ṇātīti //
   
sūtraṃ baudʰāyanasya
Sentence: 7    
<modā moda iva> \ ity eva pratigr̥ṇīyād iti śālīkiḥ //
Sentence: 8    
dʰruvasya pracyāvana iti //
   
sūtraṃ baudʰāyanasya
   
sarva evaiṣo 'vanayanamantraḥ syād iti śālīkiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.