TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 617
Previous part

Paragraph: 24 
Verse: 112 
Sentence: 10    camasānām āyātana iti //
   
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //
Sentence: 12    
teṣu trīm̐strīm̐ś ca dūrvāgrantʰīn prāsyaty ekaikaṃ ca darbʰapuñjīlam iti //
Sentence: 13    
sūtraṃ baudʰāyanasya \
   
adbʰir evaite dakṣāḥ syur iti śālīkiḥ //
Sentence: 14    
aupayajeṣv iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyana āgnīdʰrād agnīṣomīyasya ca savanīyasya cāṅgārān āharec cʰāmitrān maitrāvaruṇyai vaśāyā iti //

Verse: 113 
Sentence: 1    
mindāhutyor homa iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavaḥ purastān mindāhutī juhuyāt \
Sentence: 2    
mindāhutī hutvā hāriyojanaṃ grahaṃ gr̥hṇīyād iti //
Sentence: 4    
śākalaiś caryāyā iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyano yāvanty enām̐si kr̥tāny abʰivijānīyāt <teṣām avayajanam asi> \ ity abʰyādadʰyād iti //
Sentence: 7    
ādityasyopastʰāna iti //
   
sūraṃ baudʰāyanasya \
   
āhavanīyam evaitena yajuṣopatiṣṭherann iti śālīkiḥ //
Sentence: 9    
kr̥ṣṇaviṣāṇāyāḥ prāsana iti //
   
pūrvaḥ kalpo baudʰāyanasyottaraḥ {F śālīkeḥ}* {BI śālīkaiḥ} //
Sentence: 9Fn308       
{FN emended. Ed: śālīkaiḥ. }
Sentence: 11    
avabʰr̥tʰa iti //
   
sūtram ācāryayos \
   
atro ha smāhaupamanyavo 'traivainam̐ stʰaṇḍile kumbʰamiśraṃ praropya stʰālībʰiś ca grāvovāyavyena cāvabʰr̥tʰam aveyād iti //
Sentence: 14    
grāvovāyavyasya praplāvana iti //
   
sūtraṃ baudʰāyanasya
   
prakṣālyodāhareyur iti śālīkiḥ //
Sentence: 15    
prakṣālyaivaitā stʰālīr udāhareyus
Sentence: 16    
tāsv etāni devikāhavīm̐ṣi śrapayeyur iti baudʰāyanaḥ
Sentence: 17    
praplāvayeyur eveti śālīkiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.