TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 617
Paragraph: 24
Verse: 112
Sentence: 10
camasānām
āyātana
iti
//
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
Sentence: 12
teṣu
trīm̐strīm̐ś
ca
dūrvāgrantʰīn
prāsyaty
ekaikaṃ
ca
darbʰapuñjīlam
iti
//
Sentence: 13
sūtraṃ
baudʰāyanasya
\
adbʰir
evaite
dakṣāḥ
syur
iti
śālīkiḥ
//
Sentence: 14
aupayajeṣv
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyana
āgnīdʰrād
agnīṣomīyasya
ca
savanīyasya
cāṅgārān
āharec
cʰāmitrān
maitrāvaruṇyai
vaśāyā
iti
//
Verse: 113
Sentence: 1
mindāhutyor
homa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavaḥ
purastān
mindāhutī
juhuyāt
\
Sentence: 2
mindāhutī
hutvā
hāriyojanaṃ
grahaṃ
gr̥hṇīyād
iti
//
Sentence: 4
śākalaiś
caryāyā
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyano
yāvanty
enām̐si
kr̥tāny
abʰivijānīyāt
<teṣām
avayajanam
asi>
\
ity
abʰyādadʰyād
iti
//
Sentence: 7
ādityasyopastʰāna
iti
//
sūraṃ
baudʰāyanasya
\
āhavanīyam
evaitena
yajuṣopatiṣṭherann
iti
śālīkiḥ
//
Sentence: 9
kr̥ṣṇaviṣāṇāyāḥ
prāsana
iti
//
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
{
F
śālīkeḥ}
*
{
BI
śālīkaiḥ}
//
Sentence: 9Fn308
{FN
emended
.
Ed
:
śālīkaiḥ
. }
Sentence: 11
avabʰr̥tʰa
iti
//
sūtram
ācāryayos
\
atro
ha
smāhaupamanyavo
'traivainam̐
stʰaṇḍile
kumbʰamiśraṃ
praropya
stʰālībʰiś
ca
grāvovāyavyena
cāvabʰr̥tʰam
aveyād
iti
//
Sentence: 14
grāvovāyavyasya
praplāvana
iti
//
sūtraṃ
baudʰāyanasya
prakṣālyodāhareyur
iti
śālīkiḥ
//
Sentence: 15
prakṣālyaivaitā
stʰālīr
udāhareyus
Sentence: 16
tāsv
etāni
devikāhavīm̐ṣi
śrapayeyur
iti
baudʰāyanaḥ
Sentence: 17
praplāvayeyur
eveti
śālīkiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.