TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 618
Previous part

Paragraph: 25 
Verse: 113 
Sentence: 18    kr̥ṣṇājinasya praplāvana iti //
   
sūtram̐ śālīkes \
   
atro ha smāha baudʰāyanaḥ kr̥ṣṇājinam unmucyādbʰir abʰyukṣya putrāya vāntevāsine dadyāt srucopadʰānaṃ vainat kurvīta \

Verse: 114 
Sentence: 1    
api vainena punar dīkṣeta \
Sentence: 2    
api vainena punar yajeteti //
Sentence: 3    
udayanīyasya barhiṣaḥ sam̐skāra iti //
   
asidādānaprabʰr̥tīn mantrān sādʰayed iti baudʰāyanaḥ
Sentence: 4    
śulbaprabʰr̥tīn iti śālīkiḥ
Sentence: 5    
saṃbʰaraṇaprabʰr̥tīn ity aupamanyavaḥ //
Sentence: 6    
udayanīyasya nirvapaṇa iti //
   
sruci vāvadʰāya kṣāmakāṣam̐ stʰālyāṃ sakṣāmakāṣāyāṃ nirvaped iti //
Sentence: 7    
pūrvaḥ kalpo baudʰāyanasyottaraḥ śālīkeḥ //
Sentence: 9    
udayanīyasya śrapaṇa iti //
   
payasi śrapayed iti baudʰāyanas \
Sentence: 10    
apsv iti śālīkiḥ //
Sentence: 11    
caror anupariharaṇa iti //
   
anuparihared iti baudʰāyanas \
Sentence: 12    
nānuparihared iti śālīkiḥ //
Sentence: 13    
udayanīyasyāsādana iti //
   
ṣaḍḍhotrāsādayed iti baudʰāyanas
Sentence: 14    
tūṣṇīm iti śālīkiḥ //
Sentence: 15    
udayanīyasya caryāyā iti //
   
sūtraṃ baudʰāyanasya \
   
āhavanīya evodayanīyena cared iti śālīkiḥ //
Sentence: 17    
anūbandʰyasya karaṇa iti //
   
sūtraṃ baudʰāyanasya
   
maitrāvaruṇyāmikṣayā yajeteti śālīkis \

Verse: 115 
Sentence: 1    
atro ha smāhaupamanyavo 'jaṃ paśum apy atrālabʰeta \
Sentence: 2    
ekādaśaparayājaṃ tv eva tantram̐ saṃtiṣṭhāpayiṣed iti //
Sentence: 4    
vapānāṃ parihoma iti //
   
tāṃtāṃ parijuhuyād iti baudʰāyanas \
Sentence: 5    
āditaś cāntataś ceti śālīkiḥ //
Sentence: 6    
hr̥dayaśūlānām udvāsana iti //
   
ekaikaśa udvāsayed iti baudʰāyanaḥ
Sentence: 7    
sarvān saheti śālīkiḥ //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.