TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 618
Paragraph: 25
Verse: 113
Sentence: 18
kr̥ṣṇājinasya
praplāvana
iti
//
sūtram̐
śālīkes
\
atro
ha
smāha
baudʰāyanaḥ
kr̥ṣṇājinam
unmucyādbʰir
abʰyukṣya
putrāya
vāntevāsine
vā
dadyāt
srucopadʰānaṃ
vainat
kurvīta
\
Verse: 114
Sentence: 1
api
vainena
punar
dīkṣeta
\
Sentence: 2
api
vainena
punar
yajeteti
//
Sentence: 3
udayanīyasya
barhiṣaḥ
sam̐skāra
iti
//
asidādānaprabʰr̥tīn
mantrān
sādʰayed
iti
baudʰāyanaḥ
Sentence: 4
śulbaprabʰr̥tīn
iti
śālīkiḥ
Sentence: 5
saṃbʰaraṇaprabʰr̥tīn
ity
aupamanyavaḥ
//
Sentence: 6
udayanīyasya
nirvapaṇa
iti
//
sruci
vāvadʰāya
kṣāmakāṣam̐
stʰālyāṃ
vā
sakṣāmakāṣāyāṃ
nirvaped
iti
//
Sentence: 7
pūrvaḥ
kalpo
baudʰāyanasyottaraḥ
śālīkeḥ
//
Sentence: 9
udayanīyasya
śrapaṇa
iti
//
payasi
śrapayed
iti
baudʰāyanas
\
Sentence: 10
apsv
iti
śālīkiḥ
//
Sentence: 11
caror
anupariharaṇa
iti
//
anuparihared
iti
baudʰāyanas
\
Sentence: 12
nānuparihared
iti
śālīkiḥ
//
Sentence: 13
udayanīyasyāsādana
iti
//
ṣaḍḍhotrāsādayed
iti
baudʰāyanas
Sentence: 14
tūṣṇīm
iti
śālīkiḥ
//
Sentence: 15
udayanīyasya
caryāyā
iti
//
sūtraṃ
baudʰāyanasya
\
āhavanīya
evodayanīyena
cared
iti
śālīkiḥ
//
Sentence: 17
anūbandʰyasya
karaṇa
iti
//
sūtraṃ
baudʰāyanasya
maitrāvaruṇyāmikṣayā
yajeteti
śālīkis
\
Verse: 115
Sentence: 1
atro
ha
smāhaupamanyavo
'jaṃ
paśum
apy
atrālabʰeta
\
Sentence: 2
ekādaśaparayājaṃ
tv
eva
tantram̐
saṃtiṣṭhāpayiṣed
iti
//
Sentence: 4
vapānāṃ
parihoma
iti
//
tāṃtāṃ
parijuhuyād
iti
baudʰāyanas
\
Sentence: 5
āditaś
cāntataś
ceti
śālīkiḥ
//
Sentence: 6
hr̥dayaśūlānām
udvāsana
iti
//
ekaikaśa
udvāsayed
iti
baudʰāyanaḥ
Sentence: 7
sarvān
saheti
śālīkiḥ
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Baudhayana-Srautasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.