TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 7
Previous part

Adhyaya: 7 
Sentence: 1    apareṇāgniṃ dvayāndarbʰānpūrvāparānudagagrānstr̥ṇāti teṣu pūrvāparāvupatiṣṭʰete prāṅmukʰaḥ pratyaṅmukʰasya hastaṃ gr̥hṇīyādityekaṃ pratyaṅmukʰaḥ prāṅmukʰasyetyaparamatʰainayoḥ praiṣakr̥dañjalī udakena pūrayatyatʰāsyāñjalināñjalāvadukamānayati śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye \
Sentence: 2    
śaṃ yorabʰisravantu na ityatʰāsya dakṣiṇena hastena dakṣiṇaṃ hastamabʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇāti devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ hastena te hastaṃ gr̥hṇāmi savitrā prasūtaḥ ko nāmāsītyasāvitītaraḥ pratyāha tasya nāmābʰipadya japatyasau savitā te hastamagrabʰīdagniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kamupanayāmyāgantā riṣeṇyataḥ prastʰāvāno bʰāvastʰātu samanyavo dr̥ḍʰāścidamariṣṇavaḥ kr̥śāścidamariṣṇava ā ganta saṃrabʰāvahai preto mr̥tyuṃ nudāvahai na mr̥tyuścaratīha \7\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.