TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 7
Adhyaya: 7
Sentence: 1
apareṇāgniṃ
dvayāndarbʰānpūrvāparānudagagrānstr̥ṇāti
teṣu
pūrvāparāvupatiṣṭʰete
prāṅmukʰaḥ
pratyaṅmukʰasya
hastaṃ
gr̥hṇīyādityekaṃ
pratyaṅmukʰaḥ
prāṅmukʰasyetyaparamatʰainayoḥ
praiṣakr̥dañjalī
udakena
pūrayatyatʰāsyāñjalināñjalāvadukamānayati
śaṃ
no
devīrabʰiṣṭaya
āpo
bʰavantu
pītaye
\
Sentence: 2
śaṃ
yorabʰisravantu
na
ityatʰāsya
dakṣiṇena
hastena
dakṣiṇaṃ
hastamabʰīvāṅguṣṭʰamabʰīva
lomāni
gr̥hṇāti
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
hastena
te
hastaṃ
gr̥hṇāmi
savitrā
prasūtaḥ
ko
nāmāsītyasāvitītaraḥ
pratyāha
tasya
nāmābʰipadya
japatyasau
savitā
te
hastamagrabʰīdagniṣṭa
ācāryaḥ
kasya
brahmacāryasi
kasmai
tvā
kāya
tvā
kamupanayāmyāgantā
mā
riṣeṇyataḥ
prastʰāvāno
bʰāvastʰātu
samanyavo
dr̥ḍʰāścidamariṣṇavaḥ
kr̥śāścidamariṣṇava
ā
ganta
saṃrabʰāvahai
preto
mr̥tyuṃ
nudāvahai
na
mr̥tyuścaratīha
\7\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.