TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 8
Adhyaya: 8
Sentence: 1
prāṇāya
tvācāryāya
paridadāmi
kuberāya
tvā
mahārājāya
paridadāmi
takṣakāya
tvā
vaiśāleyāya
paridadāmyagnaye
tvā
paridadāmi
vāyave
tvā
paridadāmi
sūryāya
tvā
paridadāmi
prajāpataye
tvā
paridadāmi
prajāpata
imaṃ
gopāyāmumiti
paridāyātʰāsya
dakṣiṇamaṃsaṃ
prati
bāhumanvavahr̥tya
nābʰideśamabʰimr̥śati
yuvā
suvāsāḥ
parivīta
āgātsa
u
śreyānbʰavati
jāyamānaḥ
\
Sentence: 2
taṃ
dʰīrāsaḥ
kavaya
annayanti
svādʰiyo
manasā
devayanta
ityatʰāsya
dakṣiṇaṃ
karṇamājapati
bʰūstvayi
dadʰāmi
bʰuvastvayi
dadʰāmītyuttaraṃ
suvastvayi
dadʰāmīti
dakṣiṇamapi
vottarameva
dviḥ
sakr̥deva
dakṣiṇamatʰainamaśmānamāstʰāpayatyātiṣṭʰemamaśmānamaśmeva
tvaṃ
stʰiro
bʰava
pramr̥ṇīhi
durasyūnsahasva
pr̥tanyata
iti
tataḥ
samidʰamādʰāpayatyagnaye
samidʰamāhāriṣaṃ
br̥hate
jātavedase
yatʰā
tvamagne
samidʰā
samidʰyasa
evaṃ
māmāyuṣā
varcasā
sanyā
medʰayā
prajayā
paśubʰirbrahmavarcasenānnādyena
samedʰaya
svāhetyekāmādadʰāti
tisra
eke
saptaike
pradakṣiṇamagniṃ
parikramya
dakṣiṇata
udagāvr̥tyopaviśyopasaṃgr̥hya
pr̥ccʰati
\8\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.