TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 8
Previous part

Adhyaya: 8 
Sentence: 1    prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmyagnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmumiti paridāyātʰāsya dakṣiṇamaṃsaṃ prati bāhumanvavahr̥tya nābʰideśamabʰimr̥śati yuvā suvāsāḥ parivīta āgātsa u śreyānbʰavati jāyamānaḥ \
Sentence: 2    
taṃ dʰīrāsaḥ kavaya annayanti svādʰiyo manasā devayanta ityatʰāsya dakṣiṇaṃ karṇamājapati bʰūstvayi dadʰāmi bʰuvastvayi dadʰāmītyuttaraṃ suvastvayi dadʰāmīti dakṣiṇamapi vottarameva dviḥ sakr̥deva dakṣiṇamatʰainamaśmānamāstʰāpayatyātiṣṭʰemamaśmānamaśmeva tvaṃ stʰiro bʰava pramr̥ṇīhi durasyūnsahasva pr̥tanyata iti tataḥ samidʰamādʰāpayatyagnaye samidʰamāhāriṣaṃ br̥hate jātavedase yatʰā tvamagne samidʰā samidʰyasa evaṃ māmāyuṣā varcasā sanyā medʰayā prajayā paśubʰirbrahmavarcasenānnādyena samedʰaya svāhetyekāmādadʰāti tisra eke saptaike pradakṣiṇamagniṃ parikramya dakṣiṇata udagāvr̥tyopaviśyopasaṃgr̥hya pr̥ccʰati \8\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.