TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 9
Adhyaya: 9
Sentence: 1
sāvitrīṃ
bʰo
anubrūhīti
tasmai
sāvitrīṃ
paccʰo
'nvāha
bʰūstatsaviturvareṇyaṃ
bʰuvo
bʰargo
devasya
dʰīmahi
suvardʰiyo
yo
naḥ
pracodayādityatʰa
dvitīyaṃ
dve
ca
vyāhr̥tī
sāvitrīṃ
cārdʰarcaśo
'tʰa
tr̥tīyaṃ
sarvāśca
vyāhr̥tīḥ
sāvitrīṃ
cānavānaṃ
purastātpratyaṅmukʰāyaika
āhustāṃ
kʰalvimāṃ
sāvitrīṃ
saṃvatsarādeka
āhurdvādaśarātrādeke
trirātrādeke
sadya
eke
'tʰainaṃ
pauroḍāśīyānāṃ
pratʰamamupakārayatyatʰāsmai
daṇḍaṃ
prayaccʰannāha
brahmacāryasi
samidʰa
ādʰehyapo
'śāna
karma
kuru
mā
divā
suṣuptʰā
bʰikṣācaryaṃ
carācāryādʰīno
vedamadʰīṣvetyapa
evācāryakule
'śnīyādityekamaparaṃ
kāmamaśnīśveti
hārtʰo
bʰavatīti
śālmalīmūlo
bʰāradvājo
vātʰāsyāṣṭācatvāriṃśadvarṣāṇi
purāṇaṃ
vedabrahmacaryaṃ
saṃpradiśantyā
vedādʰyayanādityeka
āhurā
godānakarmaṇa
ityeke
'tʰainaṃ
dakṣiṇe
pāṇāvabʰipadyottʰāpayatyudāyuṣā
svāyuṣetyādityamudīkṣayati
taccakṣurdevahitaṃ
purastāccʰukramuccaratpaśyema
śaradaḥ
śataṃ
jīvema
śaradaḥ
śataṃ
nandāma
śaradaḥ
śataṃ
modāma
śaradaḥ
śataṃ
bʰavāma
śaradaḥ
śataṃ
śr̥ṇavāma
śaradaḥ
śataṃ
prabravāma
śaradaḥ
śatamajītāḥ
syāma
śaradah
śataṃ
jyokca
sūryaṃ
dr̥śa
iti
\9\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.