TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 9
Previous part

Adhyaya: 9 
Sentence: 1    sāvitrīṃ bʰo anubrūhīti tasmai sāvitrīṃ paccʰo 'nvāha bʰūstatsaviturvareṇyaṃ bʰuvo bʰargo devasya dʰīmahi suvardʰiyo yo naḥ pracodayādityatʰa dvitīyaṃ dve ca vyāhr̥tī sāvitrīṃ cārdʰarcaśo 'tʰa tr̥tīyaṃ sarvāśca vyāhr̥tīḥ sāvitrīṃ cānavānaṃ purastātpratyaṅmukʰāyaika āhustāṃ kʰalvimāṃ sāvitrīṃ saṃvatsarādeka āhurdvādaśarātrādeke trirātrādeke sadya eke 'tʰainaṃ pauroḍāśīyānāṃ pratʰamamupakārayatyatʰāsmai daṇḍaṃ prayaccʰannāha brahmacāryasi samidʰa ādʰehyapo 'śāna karma kuru divā suṣuptʰā bʰikṣācaryaṃ carācāryādʰīno vedamadʰīṣvetyapa evācāryakule 'śnīyādityekamaparaṃ kāmamaśnīśveti hārtʰo bʰavatīti śālmalīmūlo bʰāradvājo vātʰāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ saṃpradiśantyā vedādʰyayanādityeka āhurā godānakarmaṇa ityeke 'tʰainaṃ dakṣiṇe pāṇāvabʰipadyottʰāpayatyudāyuṣā svāyuṣetyādityamudīkṣayati taccakṣurdevahitaṃ purastāccʰukramuccaratpaśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bʰavāma śaradaḥ śataṃ śr̥ṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatamajītāḥ syāma śaradah śataṃ jyokca sūryaṃ dr̥śa iti \9\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.