TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 10
Adhyaya: 10
Sentence: 1
tato
bʰikṣate
yāṃ
manyata
iyaṃ
mā
na
pratyākʰyāsyatīti
tāmāhr̥tyopanidʰāyācāryāya
prāha
tisro
bʰikṣate
'parimitā
vā
trirātramakṣāralavaṇāśyadʰaḥśāyī
bʰavatyatʰāsya
caturtʰyāṃ
medʰājananaṃ
kurvanti
yatraikamūlaḥ
palāśaḥ
prācīṃ
vodīcīṃ
vā
diśaṃ
taṃ
parisamūhya
prakṣālya
pradakṣiṇamājyenābʰyañjañjapati
suśravaḥ
suśravasaṃ
mā
kuru
yatʰā
tvaṃ
suśravaḥ
suśravā
asyevaṃ
māṃ
suśravaḥ
suśravasaṃ
kuru
yatʰā
tvaṃ
suśravo
devānāṃ
vedeṣu
nidʰigopo
'syevamahaṃ
brāhmaṇānāṃ
vedeṣu
nidʰigopo
bʰūyāsamityatʰāsya
ṣoḍaśavarṣasya
godānaṃ
kurvanti
tasya
cauḍena
kalpo
vyākʰyāta
etāvannānā
sarvānkeśānvāpayate
gurave
gāṃ
varaṃ
dadāti
na
prāggodānakarmaṇa
snānīyamabʰiharate
na
gandʰānsaṃvatsaraṃ
kr̥tagodāno
brahmacaryaṃ
caratyagnigodāno
vā
bʰavati
\10\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.