TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 10
Previous part

Adhyaya: 10 
Sentence: 1    tato bʰikṣate yāṃ manyata iyaṃ na pratyākʰyāsyatīti tāmāhr̥tyopanidʰāyācāryāya prāha tisro bʰikṣate 'parimitā trirātramakṣāralavaṇāśyadʰaḥśāyī bʰavatyatʰāsya caturtʰyāṃ medʰājananaṃ kurvanti yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇamājyenābʰyañjañjapati suśravaḥ suśravasaṃ kuru yatʰā tvaṃ suśravaḥ suśravā asyevaṃ māṃ suśravaḥ suśravasaṃ kuru yatʰā tvaṃ suśravo devānāṃ vedeṣu nidʰigopo 'syevamahaṃ brāhmaṇānāṃ vedeṣu nidʰigopo bʰūyāsamityatʰāsya ṣoḍaśavarṣasya godānaṃ kurvanti tasya cauḍena kalpo vyākʰyāta etāvannānā sarvānkeśānvāpayate gurave gāṃ varaṃ dadāti na prāggodānakarmaṇa snānīyamabʰiharate na gandʰānsaṃvatsaraṃ kr̥tagodāno brahmacaryaṃ caratyagnigodāno bʰavati \10\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.