TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 28
Previous part

Adhyaya: 28 
Sentence: 1    atʰāsya sāṃvatsarikasya cauḍaṃ kurvanti yatʰarṣi yatʰopajñaṃ vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikʰā iveti bahuśikʰā ivetyatʰānnaṃ saṃskr̥tya brāhmaṇānbʰojayitvāśiṣo vācayitvāntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti pūrṇā paścādimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne 'yāsyanabʰiśastīśca yadasya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadātyapareṇāgniṃ gomayapiṇḍaṃ sarvabījānītyupaniyamya sarvabījānāmagraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābʰirasya dakṣiṇaṃ godānamunattyāpa undantu jīvase dīrgʰāyutvāya varcasa iti treṇyā śalalyā vinīya trīṇi darbʰapuñjīlānyūrdʰvāgrāṇyupaniyaccʰatyoṣadʰe trāyasvainaṃ svadʰite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidʰāya pravapati yadr̥ṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam \
Sentence: 2    
yaddevānāṃ tryāyuṣaṃ tanme 'stu tryāyuṣam \
Sentence: 3    
yena pūṣā br̥haspateragnerindrasya cāyuṣe 'vapattena te vapāmyasau dīrgʰāyutvāya varcasa ityevamevottaraṃ godānaṃ vāpayate keśānvāpayitvā gomayapiṇḍe nidadʰātyatʰainaṃ gomayapiṇḍaṃ goṣṭʰa udakānta udumbaramūle darbʰastambe nidadʰātyatʰainaṃ snātamalaṃkurvanti \28\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.