TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 28
Adhyaya: 28
Sentence: 1
atʰāsya
sāṃvatsarikasya
cauḍaṃ
kurvanti
yatʰarṣi
yatʰopajñaṃ
vā
vijñāyate
ca
yatra
bāṇāḥ
saṃpatanti
kumārā
viśikʰā
iveti
bahuśikʰā
ivetyatʰānnaṃ
saṃskr̥tya
brāhmaṇānbʰojayitvāśiṣo
vācayitvāntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
pūrṇā
paścādimaṃ
me
varuṇa
tattvā
yāmi
tvaṃ
no
agne
sa
tvaṃ
no
agne
tvamagne
'yāsyanabʰiśastīśca
yadasya
karmaṇo
'tyarīricaṃ
prajāpata
ityuttamāṃ
hutvā
gurave
varaṃ
dadātyapareṇāgniṃ
gomayapiṇḍaṃ
sarvabījānītyupaniyamya
sarvabījānāmagraṃ
gomayapiṇḍe
nyupya
śītoṣṇā
apaḥ
samānīya
tābʰirasya
dakṣiṇaṃ
godānamunattyāpa
undantu
jīvase
dīrgʰāyutvāya
varcasa
iti
treṇyā
śalalyā
vinīya
trīṇi
darbʰapuñjīlānyūrdʰvāgrāṇyupaniyaccʰatyoṣadʰe
trāyasvainaṃ
svadʰite
mainaṃ
hiṃsīriti
lohitāyasaṃ
kṣuraṃ
tiryañcaṃ
nidʰāya
pravapati
yadr̥ṣīṇāṃ
tryāyuṣaṃ
jamadagneḥ
kaśyapasya
tryāyuṣam
\
Sentence: 2
yaddevānāṃ
tryāyuṣaṃ
tanme
'stu
tryāyuṣam
\
Sentence: 3
yena
pūṣā
br̥haspateragnerindrasya
cāyuṣe
'vapattena
te
vapāmyasau
dīrgʰāyutvāya
varcasa
ityevamevottaraṃ
godānaṃ
vāpayate
keśānvāpayitvā
gomayapiṇḍe
nidadʰātyatʰainaṃ
gomayapiṇḍaṃ
goṣṭʰa
udakānta
udumbaramūle
darbʰastambe
vā
nidadʰātyatʰainaṃ
snātamalaṃkurvanti
\28\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.