TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 27
Previous part

Adhyaya: 27 
Sentence: 1    viproṣya hariṇī dūrve ādāya gr̥hānupodeti gr̥hā bibʰīta vepiḍʰvamūrjaṃ bibʰrata emasi \
Sentence: 2    
ūrjaṃ bibʰradvaḥ sumanāḥ suvarcā gr̥hānemi manasā modamānaḥ \
Sentence: 3    
yeṣāṃ pravasannadʰyeti yeṣu saumanaso bahuḥ \
Sentence: 4    
gr̥hānupahvayāmahe te no jānantu jānataḥ \
Sentence: 5    
ime gr̥hāḥ prati jīveṣvastʰurūrjaṃ bibʰrato jagataḥ suśevāḥ \
Sentence: 6    
eha vatsaḥ krandatvā kumāra ā dʰenavo bahulā nityavatsāḥ \
Sentence: 7    
upahūtaṃ goaśvamupahūtā ajāvayaḥ \
Sentence: 8    
atʰo annasya kīlāla upahūto gr̥heṣu me \
Sentence: 9    
ūrjaṃ bibʰrata emasyūrjā vaḥ saṃsr̥jāmi ramadʰvaṃ bibʰītaneti tr̥ṇe prāsyati śivā upamitaḥ pramitaśca santviti dvārye saṃmr̥śati kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābʰyāmanuvīkṣate 'bʰayaṃ vo 'stvabʰayaṃ me astviti bʰāryāṃ saṃgaccʰamnānāmanumantrayate viśvā uta tvayā vayamityetayā putraṃ saṃgaccʰamānamanumantrayate 'ṅgādaṅgātsaṃbʰavasīti dvābʰyāmatʰainaṃ mūrdʰaṃstriravajigʰretpaśūnāṃ tvā hiṃkāreṇābʰijigʰrāmi prajāpataye tvā hiṃkāreṇābʰijigʰrāmi prajāpatista āyurdadʰātu sa me śatāyuredʰi bʰūrbʰuvaḥ suvariti sarvebʰyaḥ prāṇebʰyo jātāsi jīva śaradaḥ śatamiti duhituratʰainaṃ ṣaṣṭʰe māsyannaṃ prāśayati tasya sa eva prāśanakalpo yo medʰājanana etāvannānā bʰūrityagre prāśayati bʰuva iti dvitīyaṃ suvariti tr̥tīyam \27\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.