TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 27
Adhyaya: 27
Sentence: 1
viproṣya
hariṇī
dūrve
ādāya
gr̥hānupodeti
gr̥hā
mā
bibʰīta
mā
vepiḍʰvamūrjaṃ
bibʰrata
emasi
\
Sentence: 2
ūrjaṃ
bibʰradvaḥ
sumanāḥ
suvarcā
gr̥hānemi
manasā
modamānaḥ
\
Sentence: 3
yeṣāṃ
pravasannadʰyeti
yeṣu
saumanaso
bahuḥ
\
Sentence: 4
gr̥hānupahvayāmahe
te
no
jānantu
jānataḥ
\
Sentence: 5
ime
gr̥hāḥ
prati
jīveṣvastʰurūrjaṃ
bibʰrato
jagataḥ
suśevāḥ
\
Sentence: 6
eha
vatsaḥ
krandatvā
kumāra
ā
dʰenavo
bahulā
nityavatsāḥ
\
Sentence: 7
upahūtaṃ
goaśvamupahūtā
ajāvayaḥ
\
Sentence: 8
atʰo
annasya
kīlāla
upahūto
gr̥heṣu
me
\
Sentence: 9
ūrjaṃ
bibʰrata
emasyūrjā
vaḥ
saṃsr̥jāmi
ramadʰvaṃ
mā
bibʰītaneti
tr̥ṇe
prāsyati
śivā
upamitaḥ
pramitaśca
santviti
dvārye
saṃmr̥śati
kṣemāya
vaḥ
śivaḥ
śāntyai
prapadya
iti
prapadyate
dakṣiṇapūrvābʰyāmanuvīkṣate
'bʰayaṃ
vo
'stvabʰayaṃ
me
astviti
bʰāryāṃ
saṃgaccʰamnānāmanumantrayate
viśvā
uta
tvayā
vayamityetayā
putraṃ
saṃgaccʰamānamanumantrayate
'ṅgādaṅgātsaṃbʰavasīti
dvābʰyāmatʰainaṃ
mūrdʰaṃstriravajigʰretpaśūnāṃ
tvā
hiṃkāreṇābʰijigʰrāmi
prajāpataye
tvā
hiṃkāreṇābʰijigʰrāmi
prajāpatista
āyurdadʰātu
sa
me
śatāyuredʰi
bʰūrbʰuvaḥ
suvariti
sarvebʰyaḥ
prāṇebʰyo
jātāsi
sā
jīva
śaradaḥ
śatamiti
duhituratʰainaṃ
ṣaṣṭʰe
māsyannaṃ
prāśayati
tasya
sa
eva
prāśanakalpo
yo
medʰājanana
etāvannānā
bʰūrityagre
prāśayati
bʰuva
iti
dvitīyaṃ
suvariti
tr̥tīyam
\27\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.