TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 26
Adhyaya: 26
Sentence: 1
upanirharanti
sūtikāgnimaupāsanamatiharanti
sa
eṣa
uttapanārtʰo
bʰavati
nāsminkiṃ
cana
karma
kriyate
daśamyāṃ
snātau
mātāputrau
śucyagāraṃ
kurvantyupanirharantyaupāsanaṃ
sūtikāgnimatiharantyantarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
dʰātā
dadātu
no
rayimityaṣṭau
daśamyāṃ
putrasya
nāma
dadʰāti
dvyakṣaraṃ
caturakṣaraṃ
vā
gʰoṣavadādyantarantastʰaṃ
dīrgʰābʰiniṣṭānāntaṃ
taddʰi
pratiṣṭʰitamiti
vijñāyate
pitā
mātetyagre
'bʰivyāhareyātāṃ
vijñāyate
mama
nāma
pratʰamaṃ
jātavedaḥ
pitā
mātā
ca
dadʰaturyadagra
iti
dve
nāmanī
kuryādvijñāyate
ca
tasmāddvināmā
brāhmaṇo
'rdʰuka
iti
nakṣatranāma
dvitīyaṃ
syādanyataradguhyaṃ
syādanyatareṇainamāmantrayeran
\26\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.