TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 26
Previous part

Adhyaya: 26 
Sentence: 1    upanirharanti sūtikāgnimaupāsanamatiharanti sa eṣa uttapanārtʰo bʰavati nāsminkiṃ cana karma kriyate daśamyāṃ snātau mātāputrau śucyagāraṃ kurvantyupanirharantyaupāsanaṃ sūtikāgnimatiharantyantarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti dʰātā dadātu no rayimityaṣṭau daśamyāṃ putrasya nāma dadʰāti dvyakṣaraṃ caturakṣaraṃ gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭānāntaṃ taddʰi pratiṣṭʰitamiti vijñāyate pitā mātetyagre 'bʰivyāhareyātāṃ vijñāyate mama nāma pratʰamaṃ jātavedaḥ pitā mātā ca dadʰaturyadagra iti dve nāmanī kuryādvijñāyate ca tasmāddvināmā brāhmaṇo 'rdʰuka iti nakṣatranāma dvitīyaṃ syādanyataradguhyaṃ syādanyatareṇainamāmantrayeran \26\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.