TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 25
Previous part

Adhyaya: 25 
Sentence: 1    agnau pratāpyābʰimr̥śatyagnestvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābʰimr̥śāmi \
Sentence: 2    
aṅgādaṅgātsaṃbʰavasi hr̥dayādadʰi jāyase \
Sentence: 3    
ātmā vai putranāmāsi sa jīva śaradaḥ śatamityatʰainaṃ vātsapreṇābʰimr̥śati divasparītyanuvākena yatra śete tadabʰimr̥śati veda te bʰūmi hr̥dayaṃ divi candramasi śritam \
Sentence: 4    
vedāmr̥tasya goptāraṃ māhaṃ pautramagʰaṃ rudamityatʰainaṃ māturupastʰa ādadʰāti te putraṃ rakṣo vadʰīnmā dʰenuratyāsāriṇī \
Sentence: 5    
priyā dʰanasya bʰūyā edʰamānā sve vaśa iti stanaṃ pratidʰāpayatyayaṃ kumāro jarāṃ dʰayatu dīrgʰamāyuḥ \
Sentence: 6    
tasmai tvaṃ stana prapyāyāyurvarco yaśo balamiti saṃviṣṭābʰyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābʰimr̥śāmasīti śirasta udakumbʰaṃ nidadʰātyāpaḥ supteṣu jāgrata rakṣāṃsi nirito nudadʰvamiti naitāsāmapāmudakārtʰaṃ kurvantyatʰa yadi ciraṃ na vijāyate srajamenāṃ darśayetparimuktāyāṃ kṣipramevopanirharedyadā yadā sūtikārogaḥ syāddakṣiṇasya padastaptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśamavamārṣṭi yatrāsyā duḥkʰaṃ bʰavati dʰanurmaṭacī puruṣasya hastayorekaśataṃ śr̥ṇoraṅga te dʰāpayitārastvaṃ rogasyeśiṣe tvamu rogasya sūtikārogabʰaiṣajyamasyamuṣyā iti \25\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.