TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 25
Adhyaya: 25
Sentence: 1
agnau
pratāpyābʰimr̥śatyagnestvā
tejasā
sūryasya
varcasendrasyendriyeṇa
viśveṣāṃ
tvā
devānāṃ
kratunābʰimr̥śāmi
\
Sentence: 2
aṅgādaṅgātsaṃbʰavasi
hr̥dayādadʰi
jāyase
\
Sentence: 3
ātmā
vai
putranāmāsi
sa
jīva
śaradaḥ
śatamityatʰainaṃ
vātsapreṇābʰimr̥śati
divasparītyanuvākena
yatra
śete
tadabʰimr̥śati
veda
te
bʰūmi
hr̥dayaṃ
divi
candramasi
śritam
\
Sentence: 4
vedāmr̥tasya
goptāraṃ
māhaṃ
pautramagʰaṃ
rudamityatʰainaṃ
māturupastʰa
ādadʰāti
mā
te
putraṃ
rakṣo
vadʰīnmā
dʰenuratyāsāriṇī
\
Sentence: 5
priyā
dʰanasya
bʰūyā
edʰamānā
sve
vaśa
iti
stanaṃ
pratidʰāpayatyayaṃ
kumāro
jarāṃ
dʰayatu
dīrgʰamāyuḥ
\
Sentence: 6
tasmai
tvaṃ
stana
prapyāyāyurvarco
yaśo
balamiti
saṃviṣṭābʰyāṃ
paridāṃ
karoti
nāmayati
na
rudati
yatra
vayaṃ
vadāmasi
yatra
cābʰimr̥śāmasīti
śirasta
udakumbʰaṃ
nidadʰātyāpaḥ
supteṣu
jāgrata
rakṣāṃsi
nirito
nudadʰvamiti
naitāsāmapāmudakārtʰaṃ
kurvantyatʰa
yadi
ciraṃ
na
vijāyate
srajamenāṃ
darśayetparimuktāyāṃ
kṣipramevopanirharedyadā
yadā
sūtikārogaḥ
syāddakṣiṇasya
padastaptodakena
pārṣṇiṃ
kledayitvā
tadā
tadā
taṃ
deśamavamārṣṭi
yatrāsyā
duḥkʰaṃ
bʰavati
dʰanurmaṭacī
puruṣasya
hastayorekaśataṃ
śr̥ṇoraṅga
te
dʰāpayitārastvaṃ
rogasyeśiṣe
tvamu
rogasya
sūtikārogabʰaiṣajyamasyamuṣyā
iti
\25\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.