TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 24
Adhyaya: 24
Sentence: 1
sā
yadi
pumāṃsaṃ
janayati
tamabʰimr̥śati
vr̥dʰaditi
madʰyamaṃ
palāśapalāśaṃ
saṃveṣṭya
tenāsya
dakṣiṇaṃ
karṇamājapati
bʰūstvayi
dadʰāmīti
bʰuvastvayi
dadʰāmītyuttaraṃ
suvastvayi
dadʰāmīti
dakṣiṇamapi
vottarameva
dviḥ
sakr̥deva
dakṣiṇamatʰainamabʰimantrayate
'śmā
bʰava
paraśurbʰava
hiraṇyamastr̥taṃ
bʰava
\
Sentence: 2
vedo
vai
putranāmāsi
sa
jīva
śaradaḥ
śatam
\
Sentence: 3
medʰāṃ
te
devaḥ
savitā
medʰāṃ
devī
sarasvatī
\
Sentence: 4
medʰāṃ
te
aśvināvubʰāvādʰattāṃ
puṣkarasrajau
\
Sentence: 5
vedo
vai
putranāmāsi
sa
jīva
śaradaḥ
śatamityatʰainaṃ
dadʰi
madʰu
gʰr̥tamiti
saṃsr̥jya
tribʰirdarbʰapuñjīlairhiraṇyena
vā
triḥ
prāśayatyapāṃ
tvauṣadʰīnāṃ
rasaṃ
prāśayāmyāyurvarco
yaśo
medʰāṃ
tvayi
dadʰāmi
savitrā
prasūtastvaṣṭā
vīramadʰātsa
me
śatāyuredʰi
bʰūrbʰuvaḥ
suvarityatʰāsya
dakṣiṇena
hastena
dakṣiṇaṃ
hastamabʰīvāṅguṣṭʰamabʰīva
lomāni
gr̥hṇātyagnirāyuṣmānityetairmantrairnavanītena
pāṇī
abʰyajya
hiraṇyaṃ
haste
kr̥tvā
\24\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.