TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 24
Previous part

Adhyaya: 24 
Sentence: 1     yadi pumāṃsaṃ janayati tamabʰimr̥śati vr̥dʰaditi madʰyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇamājapati bʰūstvayi dadʰāmīti bʰuvastvayi dadʰāmītyuttaraṃ suvastvayi dadʰāmīti dakṣiṇamapi vottarameva dviḥ sakr̥deva dakṣiṇamatʰainamabʰimantrayate 'śmā bʰava paraśurbʰava hiraṇyamastr̥taṃ bʰava \
Sentence: 2    
vedo vai putranāmāsi sa jīva śaradaḥ śatam \
Sentence: 3    
medʰāṃ te devaḥ savitā medʰāṃ devī sarasvatī \
Sentence: 4    
medʰāṃ te aśvināvubʰāvādʰattāṃ puṣkarasrajau \
Sentence: 5    
vedo vai putranāmāsi sa jīva śaradaḥ śatamityatʰainaṃ dadʰi madʰu gʰr̥tamiti saṃsr̥jya tribʰirdarbʰapuñjīlairhiraṇyena triḥ prāśayatyapāṃ tvauṣadʰīnāṃ rasaṃ prāśayāmyāyurvarco yaśo medʰāṃ tvayi dadʰāmi savitrā prasūtastvaṣṭā vīramadʰātsa me śatāyuredʰi bʰūrbʰuvaḥ suvarityatʰāsya dakṣiṇena hastena dakṣiṇaṃ hastamabʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇātyagnirāyuṣmānityetairmantrairnavanītena pāṇī abʰyajya hiraṇyaṃ haste kr̥tvā \24\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.