TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 23
Previous part

Adhyaya: 23 
Sentence: 1    vijātāyāḥ paridāṃ karoti dakṣiṇārdʰe 'gārasyāgnimupasamādʰāya sarṣapānpʰalīkaraṇamiśrānañjalāvadʰyupya juhoti śaṇḍo marka upavīrastuṇḍikera ulūkʰalaḥ \
Sentence: 2    
cyavano naśyatāditaḥ svāhetyevaṃ dvitīyāmevaṃ tr̥tīyāmatʰāparāṃ keśinī śvalominī kʰajābojopakāśinī \
Sentence: 3    
apeta naśyatāditaḥ svāhetyevaṃ dvitīyāmevaṃ tr̥tīyāmatʰāparāmaryamṇaḥ kumbʰīpātraḥ pātrapāṇirnipuṇiḥ \
Sentence: 4    
apeta naśyatāditaḥ svāhetyevaṃ dvitīyāmevaṃ tr̥tīyāmatʰāparāṃ miśravāsasaḥ kauberakā rakṣorājena preṣitāḥ \
Sentence: 5    
grāmaṃ sajānayo gaccʰantīccʰanto 'paridākr̥tānsvāhā \
Sentence: 6    
etāngʰnataitāngr̥hṇītetyayaṃ brāhmaṇo dūtaḥ \
Sentence: 7    
tānagniḥ paryasarattānindrastānbr̥haspatiḥ \
Sentence: 8    
tānahaṃ veda brāhmaṇaḥ pramr̥śataḥ kūṭadantānvikeśānlambanastanānsvāhā \
Sentence: 9    
naktaṃcāriṇa uraspeśāñcʰūlahastānkapālapān \
Sentence: 10    
pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ \
Sentence: 11    
mātā jagʰanyā sarpati grāme vidʰuramiccʰantī svāhā \
Sentence: 12    
pradoṣacāriṇī svasā saṃdʰinā prekṣate kulam \
Sentence: 13    
svapantaṃ bodʰayati yasyai vijātāyāṃ manaḥ \
Sentence: 14    
tāsāṃ tvaṃ kr̥ṣṇavartmane klomānaṃ hr̥dayaṃ yakr̥t \
Sentence: 15    
agne akṣīṇi nirdaha svāhetyevameva niṣkrāmati ca prapadyāmāne cāvapatāharaharā nirdaśatāyā iti \23\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.