TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 23
Adhyaya: 23
Sentence: 1
vijātāyāḥ
paridāṃ
karoti
dakṣiṇārdʰe
'gārasyāgnimupasamādʰāya
sarṣapānpʰalīkaraṇamiśrānañjalāvadʰyupya
juhoti
śaṇḍo
marka
upavīrastuṇḍikera
ulūkʰalaḥ
\
Sentence: 2
cyavano
naśyatāditaḥ
svāhetyevaṃ
dvitīyāmevaṃ
tr̥tīyāmatʰāparāṃ
keśinī
śvalominī
kʰajābojopakāśinī
\
Sentence: 3
apeta
naśyatāditaḥ
svāhetyevaṃ
dvitīyāmevaṃ
tr̥tīyāmatʰāparāmaryamṇaḥ
kumbʰīpātraḥ
pātrapāṇirnipuṇiḥ
\
Sentence: 4
apeta
naśyatāditaḥ
svāhetyevaṃ
dvitīyāmevaṃ
tr̥tīyāmatʰāparāṃ
miśravāsasaḥ
kauberakā
rakṣorājena
preṣitāḥ
\
Sentence: 5
grāmaṃ
sajānayo
gaccʰantīccʰanto
'paridākr̥tānsvāhā
\
Sentence: 6
etāngʰnataitāngr̥hṇītetyayaṃ
brāhmaṇo
dūtaḥ
\
Sentence: 7
tānagniḥ
paryasarattānindrastānbr̥haspatiḥ
\
Sentence: 8
tānahaṃ
veda
brāhmaṇaḥ
pramr̥śataḥ
kūṭadantānvikeśānlambanastanānsvāhā
\
Sentence: 9
naktaṃcāriṇa
uraspeśāñcʰūlahastānkapālapān
\
Sentence: 10
pūrva
eṣāṃ
pitaityuccaiḥ
śrāvyakarṇakaḥ
\
Sentence: 11
mātā
jagʰanyā
sarpati
grāme
vidʰuramiccʰantī
svāhā
\
Sentence: 12
pradoṣacāriṇī
svasā
saṃdʰinā
prekṣate
kulam
\
Sentence: 13
yā
svapantaṃ
bodʰayati
yasyai
vijātāyāṃ
manaḥ
\
Sentence: 14
tāsāṃ
tvaṃ
kr̥ṣṇavartmane
klomānaṃ
hr̥dayaṃ
yakr̥t
\
Sentence: 15
agne
akṣīṇi
nirdaha
svāhetyevameva
niṣkrāmati
ca
prapadyāmāne
cāvapatāharaharā
nirdaśatāyā
iti
\23\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.