TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 22
Adhyaya: 22
Sentence: 1
atʰa
puṃsavanaṃ
tr̥tīye
māsi
caturtʰādau
vā
tiṣyeṇa
vā
hastena
vānurādʰairvottarairvā
proṣṭʰapadairnyagrodʰāvarodʰamāhr̥tyānavasnātayā
kumāryā
dr̥ṣatputre
dr̥ṣatputreṇa
peṣayitvāntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
yastvā
hr̥dā
kiriṇeti
catasro
'pareṇāgniṃ
prācīmuttānāṃ
nipātyātʰāsyā
dakṣiṇe
nāsikācʰidre
'ṅguṣṭʰenānunayati
puṃsavanamasyamuṣyā
iti
sā
hetyāha
pumāṃsameva
janayatyatʰa
kṣipraṃsuvanaṃ
yajñopavītaṃ
kr̥tvāpa
ācamyānāprītena
śarāveṇānusrotasamudakamāhr̥tya
pattastūryantīṃ
nidʰāya
mūrdʰañcʰoṣyantīmabʰimr̥śati
daśabʰistvāṅgulibʰirabʰimr̥śāmi
daśamāsyāya
sūtavā
ityatʰaināmadbʰiravokṣati
yatʰaiva
vātaḥ
pavate
yatʰā
samudra
ejati
\
Sentence: 2
evaṃ
kumāra
ejatu
saha
jarāyuṇāvapadyatāmityatʰa
yadyaparā
na
patetpāṇinodakamādāya
mūrdʰanyenāmavasiñcettilade
'vapadyasva
na
māṃsamasi
no
dalamavapadyasvāsāviti
yadi
garbʰaḥ
sraṃsedārdreṇa
pāṇinā
trinūrdʰvaṃ
nābʰerunmr̥jetparāñcaṃ
tvā
nārvāñcaṃ
tvaṣṭā
badʰnātu
bandʰanaiḥ
\
Sentence: 3
sa
r̥tūnupaśeṣva
daśamāso
'vīraheti
\22\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.