TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 22
Previous part

Adhyaya: 22 
Sentence: 1    atʰa puṃsavanaṃ tr̥tīye māsi caturtʰādau tiṣyeṇa hastena vānurādʰairvottarairvā proṣṭʰapadairnyagrodʰāvarodʰamāhr̥tyānavasnātayā kumāryā dr̥ṣatputre dr̥ṣatputreṇa peṣayitvāntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti yastvā hr̥dā kiriṇeti catasro 'pareṇāgniṃ prācīmuttānāṃ nipātyātʰāsyā dakṣiṇe nāsikācʰidre 'ṅguṣṭʰenānunayati puṃsavanamasyamuṣyā iti hetyāha pumāṃsameva janayatyatʰa kṣipraṃsuvanaṃ yajñopavītaṃ kr̥tvāpa ācamyānāprītena śarāveṇānusrotasamudakamāhr̥tya pattastūryantīṃ nidʰāya mūrdʰañcʰoṣyantīmabʰimr̥śati daśabʰistvāṅgulibʰirabʰimr̥śāmi daśamāsyāya sūtavā ityatʰaināmadbʰiravokṣati yatʰaiva vātaḥ pavate yatʰā samudra ejati \
Sentence: 2    
evaṃ kumāra ejatu saha jarāyuṇāvapadyatāmityatʰa yadyaparā na patetpāṇinodakamādāya mūrdʰanyenāmavasiñcettilade 'vapadyasva na māṃsamasi no dalamavapadyasvāsāviti yadi garbʰaḥ sraṃsedārdreṇa pāṇinā trinūrdʰvaṃ nābʰerunmr̥jetparāñcaṃ tvā nārvāñcaṃ tvaṣṭā badʰnātu bandʰanaiḥ \
Sentence: 3    
sa r̥tūnupaśeṣva daśamāso 'vīraheti \22\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.