TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 21
Adhyaya: 21
Sentence: 1
atʰāsyāḥ
pratʰamagarbʰiṇyāścaturtʰe
māsi
sīmantaṃ
kurvantyāpūryamāṇapakṣe
puṇye
nakṣatre
payasi
stʰālīpākaṃ
śrapayitvāntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
bʰūrbʰuvaḥ
suvaḥ
prajāpata
iti
catasrastreṇyā
śalalyā
trīṇi
darbʰapuñjīlāni
śalālugrapsamityupaniyamyordʰvaṃ
sīmantamunnayati
bʰūrbʰuvaḥ
suvo
rākāmahaṃ
yāste
rāke
\
Sentence: 2
soma
eva
no
rājetyāhurbrāhmaṇīḥ
prajāḥ
\
Sentence: 3
vivr̥ttacakrā
āsīnāstīreṇa
yamune
taveti
tīreṇāsau
taveti
vā
yasyāstīre
vasati
purastādagneretāni
nidʰāya
trīnodanānuddʰr̥tya
sarpiṣopasicyopanidadʰātyudaśarāvaṃ
caturtʰaṃ
teṣāmekaikamavekṣamāṇāṃ
pr̥ccʰati
kiṃ
paśyasīti
putrāṃśca
paśūṃśceti
pratyāha
teṣāmekaṃ
brāhmaṇānbʰojayedekaṃ
brāhmaṇīrekaṃ
saha
kumāraiḥ
sā
prāśnāti
vāgyata
āsta
ā
nakṣatrāṇāmudayāduditeṣu
nakṣatreṣviti
samānam
\21\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.