TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 21
Previous part

Adhyaya: 21 
Sentence: 1    atʰāsyāḥ pratʰamagarbʰiṇyāścaturtʰe māsi sīmantaṃ kurvantyāpūryamāṇapakṣe puṇye nakṣatre payasi stʰālīpākaṃ śrapayitvāntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti bʰūrbʰuvaḥ suvaḥ prajāpata iti catasrastreṇyā śalalyā trīṇi darbʰapuñjīlāni śalālugrapsamityupaniyamyordʰvaṃ sīmantamunnayati bʰūrbʰuvaḥ suvo rākāmahaṃ yāste rāke \
Sentence: 2    
soma eva no rājetyāhurbrāhmaṇīḥ prajāḥ \
Sentence: 3    
vivr̥ttacakrā āsīnāstīreṇa yamune taveti tīreṇāsau taveti yasyāstīre vasati purastādagneretāni nidʰāya trīnodanānuddʰr̥tya sarpiṣopasicyopanidadʰātyudaśarāvaṃ caturtʰaṃ teṣāmekaikamavekṣamāṇāṃ pr̥ccʰati kiṃ paśyasīti putrāṃśca paśūṃśceti pratyāha teṣāmekaṃ brāhmaṇānbʰojayedekaṃ brāhmaṇīrekaṃ saha kumāraiḥ prāśnāti vāgyata āsta ā nakṣatrāṇāmudayāduditeṣu nakṣatreṣviti samānam \21\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.