TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 20
Adhyaya: 20
Sentence: 1
atʰaināṃ
tūṣṇīṃ
hiṃkr̥tya
vāgyata
upetyāmūhamasmi
sā
tvaṃ
dyaurahaṃ
pr̥tʰivī
tvaṃ
sāmāhamr̥ktvaṃ
tāvehi
saṃbʰavāva
saha
reto
dadʰāvahai
puṃse
putrāya
vettavai
rāyaspoṣāya
suprajāstvāya
suvīryāyetyatʰāsyā
apavr̥ttārtʰo
'pavr̥ttārtʰāyai
mukʰena
mukʰaṃ
saṃnidʰāya
prāṇityetaṃ
prāṇamapānihīti
taṃ
sā
pratyapānityatʰāsyā
ācāntodakāyai
pāṇī
prakṣālyābʰimr̥śati
karaddadʰaccʰivena
tvā
pañcaśākʰena
hastenāvidviṣāvatā
sāhasreṇa
yaśasvinābʰimr̥śāmi
suprajāstvāyeti
bʰasaddeśaṃ
yadā
malavadvāsā
syādatʰaināṃ
brāhmaṇapratiṣiddʰāni
vratāni
saṃśāsti
yāṃ
malavadvāsasamiti
caturtʰyāṃ
snātāṃ
prayatavastrāṃ
brāhmaṇasaṃbʰāṣāṃ
saṃ
te
manasā
mana
ityetenānuvākenopasaṃviśati
sarvāṇyupāyanāni
mantravanti
bʰavantītyāśmaratʰyo
yaccādau
yaccartāvityālekʰanaḥ
\20\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.