TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 20
Previous part

Adhyaya: 20 
Sentence: 1    atʰaināṃ tūṣṇīṃ hiṃkr̥tya vāgyata upetyāmūhamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvaṃ sāmāhamr̥ktvaṃ tāvehi saṃbʰavāva saha reto dadʰāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyetyatʰāsyā apavr̥ttārtʰo 'pavr̥ttārtʰāyai mukʰena mukʰaṃ saṃnidʰāya prāṇityetaṃ prāṇamapānihīti taṃ pratyapānityatʰāsyā ācāntodakāyai pāṇī prakṣālyābʰimr̥śati karaddadʰaccʰivena tvā pañcaśākʰena hastenāvidviṣāvatā sāhasreṇa yaśasvinābʰimr̥śāmi suprajāstvāyeti bʰasaddeśaṃ yadā malavadvāsā syādatʰaināṃ brāhmaṇapratiṣiddʰāni vratāni saṃśāsti yāṃ malavadvāsasamiti caturtʰyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbʰāṣāṃ saṃ te manasā mana ityetenānuvākenopasaṃviśati sarvāṇyupāyanāni mantravanti bʰavantītyāśmaratʰyo yaccādau yaccartāvityālekʰanaḥ \20\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.