TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 19
Previous part

Adhyaya: 19 
Sentence: 1    aṣṭamyaḥ parvāṇi copavasatyāgneyena stʰālīpākena parvasu yajate vāgyata āsta ā nakṣatrāṇāmudayāduditeṣu nakṣatreṣu vatsamanvārabʰyottʰāpayatyudāyuṣā svāyuṣetyatʰaināṃ dʰruvamarundʰatīmanyāni ca nakṣatrāṇyabʰivīkṣayati namo brahmaṇe dʰruvāyācyutāyāstvityetenānuvākena dʰruvamupatiṣṭʰate dʰruvakṣitirdʰruvayonirdʰruvamasi dʰruvata stʰitam \
Sentence: 2    
tvaṃ nakṣatrāṇāṃ metʰyasi sa pāhi pr̥tanyata iti saptarṣayaḥ pratʰamāṃ kr̥ttikānāmarundʰatīṃ dʰruvatāṃ ye ha ninyuḥ \
Sentence: 3    
ṣaṭkr̥ttikā mukʰyayogaṃ vahantīyamasmākaṃ bʰrājatvaṣṭamītyarundʰatīṃ trirātramakṣāralavaṇāśināvadʰaḥśāyinau brahmacāriṇau bʰavato 'tʰa caturtʰyāmapararātre 'ntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhotyagne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇāstvā nātʰakāmaḥ prapadye \
Sentence: 4    
yāsyāṃ patigʰnī tanūḥ prajāgʰnī paśugʰnī lakṣmigʰnī jāragʰnīmasyai tāṃ kr̥ṇomi svāhā \
Sentence: 5    
vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nātʰakāmaḥ prapadye \
Sentence: 6    
yāsyai ninditā tanūstāmito nāśayāmasi svāheti \19\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.