TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 19
Adhyaya: 19
Sentence: 1
aṣṭamyaḥ
parvāṇi
copavasatyāgneyena
stʰālīpākena
parvasu
yajate
vāgyata
āsta
ā
nakṣatrāṇāmudayāduditeṣu
nakṣatreṣu
vatsamanvārabʰyottʰāpayatyudāyuṣā
svāyuṣetyatʰaināṃ
dʰruvamarundʰatīmanyāni
ca
nakṣatrāṇyabʰivīkṣayati
namo
brahmaṇe
dʰruvāyācyutāyāstvityetenānuvākena
dʰruvamupatiṣṭʰate
dʰruvakṣitirdʰruvayonirdʰruvamasi
dʰruvata
stʰitam
\
Sentence: 2
tvaṃ
nakṣatrāṇāṃ
metʰyasi
sa
mā
pāhi
pr̥tanyata
iti
saptarṣayaḥ
pratʰamāṃ
kr̥ttikānāmarundʰatīṃ
dʰruvatāṃ
ye
ha
ninyuḥ
\
Sentence: 3
ṣaṭkr̥ttikā
mukʰyayogaṃ
vahantīyamasmākaṃ
bʰrājatvaṣṭamītyarundʰatīṃ
trirātramakṣāralavaṇāśināvadʰaḥśāyinau
brahmacāriṇau
bʰavato
'tʰa
caturtʰyāmapararātre
'ntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhotyagne
prāyaścitte
tvaṃ
devānāṃ
prāyaścittirasi
brāhmaṇāstvā
nātʰakāmaḥ
prapadye
\
Sentence: 4
yāsyāṃ
patigʰnī
tanūḥ
prajāgʰnī
paśugʰnī
lakṣmigʰnī
jāragʰnīmasyai
tāṃ
kr̥ṇomi
svāhā
\
Sentence: 5
vāyo
prāyaścitta
āditya
prāyaścitte
prajāpate
prāyaścitte
tvaṃ
devānāṃ
prāyaścittirasi
brāhmaṇastvā
nātʰakāmaḥ
prapadye
\
Sentence: 6
yāsyai
ninditā
tanūstāmito
nāśayāmasi
svāheti
\19\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.