TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 18
Previous part

Adhyaya: 18 
Sentence: 1    atʰāsyāḥ svadʰitiṃ mūrdʰni dʰārayanhiraṇyaṃ vodakumbʰenāvasiñcatyāpo hi ṣṭʰā mayobʰuva iti tisr̥bʰirhiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ pavamānaḥ suvarjana ityetenānuvākenāvasicya yatʰārtʰaṃ vahantyuhyamānāmanumantrayate ye vadʰvaścandraṃ vahatuṃ yakṣmā yanti janāmanu \
Sentence: 2    
punastānyajñiyā devā nayantu yata āgatā ityatʰaināṃ gr̥hānuhyānaḍuhe rohite carmaṇyupaveśayatīha gāvo niṣīdantvihāśvā iha puruṣāḥ \
Sentence: 3    
iho sahasradakṣiṇo 'bʰi pūṣā niṣīdatvityatʰaināmāgneyena stʰālīpākena yājayatyatʰaitasya stʰālīpākasyopahatyābʰigʰārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakr̥te svāheti yāvajjīvametamagniṃ vrīhibʰiryavairvā sāyaṃ prātaḥ paricaratyagnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti prajāpataye svāhetyuttarāṃ saurīṃ pūrvāṃ prātareke samāmanantyaupāsano nityo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvāhāryo 'nyatarasya caitadaharupavāsaḥ \18\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.