TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 18
Adhyaya: 18
Sentence: 1
atʰāsyāḥ
svadʰitiṃ
mūrdʰni
dʰārayanhiraṇyaṃ
vodakumbʰenāvasiñcatyāpo
hi
ṣṭʰā
mayobʰuva
iti
tisr̥bʰirhiraṇyavarṇāḥ
śucayaḥ
pāvakā
iti
catasr̥bʰiḥ
pavamānaḥ
suvarjana
ityetenānuvākenāvasicya
yatʰārtʰaṃ
vahantyuhyamānāmanumantrayate
ye
vadʰvaścandraṃ
vahatuṃ
yakṣmā
yanti
janāmanu
\
Sentence: 2
punastānyajñiyā
devā
nayantu
yata
āgatā
ityatʰaināṃ
gr̥hānuhyānaḍuhe
rohite
carmaṇyupaveśayatīha
gāvo
niṣīdantvihāśvā
iha
puruṣāḥ
\
Sentence: 3
iho
sahasradakṣiṇo
'bʰi
pūṣā
niṣīdatvityatʰaināmāgneyena
stʰālīpākena
yājayatyatʰaitasya
stʰālīpākasyopahatyābʰigʰārya
juhotyagnaye
svāhāgnaye
'gnivate
svāhāgnaye
'nnādāya
svāhāgnaye
sviṣṭakr̥te
svāheti
yāvajjīvametamagniṃ
vrīhibʰiryavairvā
sāyaṃ
prātaḥ
paricaratyagnaye
svāheti
sāyaṃ
pūrvāmāhutiṃ
juhoti
prajāpataye
svāhetyuttarāṃ
saurīṃ
pūrvāṃ
prātareke
samāmanantyaupāsano
nityo
dʰāryo
'nugato
mantʰyaḥ
śrotriyāgārādvāhāryo
'nyatarasya
caitadaharupavāsaḥ
\18\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.