TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 17
Adhyaya: 17
Sentence: 1
sapta
padāni
prakramayatyekamiṣe
viṣṇustvānvetu
dve
ūrje
viṣṇustvānvetu
trīṇi
vratāya
viṣṇustvānvetu
catvāri
māyobʰavāya
viṣṇustvānvetu
pañca
paśubʰyo
viṣṇustvānvetu
ṣaḍrāyaspoṣāya
viṣṇustvānvetu
sapta
saptabʰyo
hotrābʰyo
viṣṇustvānvetviti
saptame
pade
samīkṣamāṇo
japati
sakʰā
saptapadā
bʰava
sakʰāyau
saptapadāvabʰūva
\
Sentence: 2
sakʰyaṃ
te
gameyaṃ
sakʰyātte
mā
yoṣaṃ
sakʰyānme
mā
yoṣṭʰā
ityatʰāsyā
dakṣiṇamaṃsaṃ
prati
bāhumanvavahr̥tya
hr̥dayadeśamabʰimr̥śati
mama
hr̥daye
hr̥dayaṃ
te
astu
mama
citte
cittamastu
te
\
Sentence: 3
mama
vācamekamanā
śr̥ṇu
māmevānuvratā
bʰava
sahacaryā
mayā
bʰavetyatʰāsyā
dakṣiṇaṃ
karṇamājapati
Sentence: v.1a
māṃ
te
cittaṃ
praviśatu
māṃ
cakṣurmāmu
te
manaḥ
Sentence: v.1b
mayi
sarvāṇi
bʰūtāni
mayi
prajñānamastu
te
Sentence: v.2a
madʰu
he
madʰvāgāhe
jihvā
me
madʰuvādinī
Sentence: v.2b
mukʰe
me
sāragʰaṃ
madʰu
datsu
saṃvananaṃ
kr̥tam
Sentence: v.3a
cākravākaṃ
saṃvananaṃ
yannadībʰya
udāhr̥tam
Sentence: v.3b
yaddevagandʰarvo
vittastena
saṃvaninau
svaḥ
Sentence: v.4a
māṃ
caiva
paśya
sūryaṃ
ca
mānyeṣu
manaḥ
kr̥tʰā
iti
\17\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.