TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 17
Previous part

Adhyaya: 17 
Sentence: 1    sapta padāni prakramayatyekamiṣe viṣṇustvānvetu dve ūrje viṣṇustvānvetu trīṇi vratāya viṣṇustvānvetu catvāri māyobʰavāya viṣṇustvānvetu pañca paśubʰyo viṣṇustvānvetu ṣaḍrāyaspoṣāya viṣṇustvānvetu sapta saptabʰyo hotrābʰyo viṣṇustvānvetviti saptame pade samīkṣamāṇo japati sakʰā saptapadā bʰava sakʰāyau saptapadāvabʰūva \
Sentence: 2    
sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyānme yoṣṭʰā ityatʰāsyā dakṣiṇamaṃsaṃ prati bāhumanvavahr̥tya hr̥dayadeśamabʰimr̥śati mama hr̥daye hr̥dayaṃ te astu mama citte cittamastu te \
Sentence: 3    
mama vācamekamanā śr̥ṇu māmevānuvratā bʰava sahacaryā mayā bʰavetyatʰāsyā dakṣiṇaṃ karṇamājapati


Sentence: v.1a    
māṃ te cittaṃ praviśatu māṃ cakṣurmāmu te manaḥ
Sentence: v.1b    
mayi sarvāṇi bʰūtāni mayi prajñānamastu te

Sentence: v.2a    
madʰu he madʰvāgāhe jihvā me madʰuvādinī
Sentence: v.2b    
mukʰe me sāragʰaṃ madʰu datsu saṃvananaṃ kr̥tam

Sentence: v.3a    
cākravākaṃ saṃvananaṃ yannadībʰya udāhr̥tam
Sentence: v.3b    
yaddevagandʰarvo vittastena saṃvaninau svaḥ

Sentence: v.4a    
māṃ caiva paśya sūryaṃ ca mānyeṣu manaḥ kr̥tʰā iti \17\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.