TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 30
Previous part

Prasna: 2 
Adhyaya: 1 


Sentence: 1    śravaṇakarma vyākʰyāsyāmaḥ śrāvaṇyāṃ paurṇamāsyāmupakalpayate 'kṣatadʰānāścākṣatasaktūṃśca jātyaṃ cāñjanamastamita āditye 'ntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvākṣatadʰānānāṃ cākṣatasaktūnāṃ ca samavadāyābʰigʰārya juhotyāgneyāya pāṇḍarāya pārtʰivānāmadʰipataye svāheti pratʰamāmāhutiṃ juhoti śvetāya vāyavyāyāntarikṣāṇāmadʰipataye svāheti dvitīyāmabʰibʰuve sūryāya divyānāmadʰipataye svāheti tr̥tīyāmupaniṣkramya stʰaṇḍila evaitā āhutīrjuhotyapi samīcī nāmāsi prācī digiti sarpāhutīḥ prāśanārtʰā dʰānā upakalpyākṣatadʰānāścākṣatasaktūṃśca jātyaṃ cāñjanaṃ stʰaṇḍile nyupyābʰimantrayate namo 'stu sarpebʰya iti tisr̥bʰistato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccʰeyuriti taṃ saṃtatayodadʰārayānupariṣiñcatyapa śveta padā jahi pūrveṇa cāpareṇa ca \
Sentence: 2    
sapta ca mānavairimāstisraśca rājabandʰavaiḥ \
Sentence: 3    
na vai śvetasyādʰyācāre 'hirdadaṃśa kāṃ cana \
Sentence: 4    
śvetāya vaidarvyāya nama iti tata etā dʰānā asametyāvagiranti yāvanto haviruccʰiṣṭāśā bʰavanti tata etāṃścaturo māsānsarpebʰyo baliṃ haranti saktūnvaivamartʰānkurvantyapi yadyadannaṃ kriyate tasya tasya \1\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.