TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 30
Prasna: 2
Adhyaya: 1
Sentence: 1
śravaṇakarma
vyākʰyāsyāmaḥ
śrāvaṇyāṃ
paurṇamāsyāmupakalpayate
'kṣatadʰānāścākṣatasaktūṃśca
jātyaṃ
cāñjanamastamita
āditye
'ntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvākṣatadʰānānāṃ
cākṣatasaktūnāṃ
ca
samavadāyābʰigʰārya
juhotyāgneyāya
pāṇḍarāya
pārtʰivānāmadʰipataye
svāheti
pratʰamāmāhutiṃ
juhoti
śvetāya
vāyavyāyāntarikṣāṇāmadʰipataye
svāheti
dvitīyāmabʰibʰuve
sūryāya
divyānāmadʰipataye
svāheti
tr̥tīyāmupaniṣkramya
stʰaṇḍila
evaitā
āhutīrjuhotyapi
vā
samīcī
nāmāsi
prācī
digiti
sarpāhutīḥ
prāśanārtʰā
dʰānā
upakalpyākṣatadʰānāścākṣatasaktūṃśca
jātyaṃ
cāñjanaṃ
stʰaṇḍile
nyupyābʰimantrayate
namo
'stu
sarpebʰya
iti
tisr̥bʰistato
yāvantaṃ
deśaṃ
kāmayata
imaṃ
sarpā
nāgaccʰeyuriti
taṃ
saṃtatayodadʰārayānupariṣiñcatyapa
śveta
padā
jahi
pūrveṇa
cāpareṇa
ca
\
Sentence: 2
sapta
ca
mānavairimāstisraśca
rājabandʰavaiḥ
\
Sentence: 3
na
vai
śvetasyādʰyācāre
'hirdadaṃśa
kāṃ
cana
\
Sentence: 4
śvetāya
vaidarvyāya
nama
iti
tata
etā
dʰānā
asametyāvagiranti
yāvanto
haviruccʰiṣṭāśā
bʰavanti
tata
etāṃścaturo
māsānsarpebʰyo
baliṃ
haranti
saktūnvaivamartʰānkurvantyapi
vā
yadyadannaṃ
kriyate
tasya
tasya
\1\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.