TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 31
Previous part

Adhyaya: 2 
Sentence: 1    tata āgrahāyaṇyāṃ paurṇamāsyāmevamevaitatkarma kriyate yadanyaddʰānāprāśanātpariṣecanāditi sarvaṃ tatkriyata āgneyena stʰālīpākena parvasu yajate tasya purastātsviṣṭakr̥ta etā āhutīrjuhotīḍāyāḥ padaṃ gʰr̥tavaccarācaraṃ jātavedo haviridaṃ juṣasva \
Sentence: 2    
ye grāmyāḥ paśavo viśvanūpāsteṣāṃ saptānāmiha rantirastu puṣṭyai svāhā


Sentence: v.1a    
yāṃ devāḥ pratinandanti rātriṃ dʰenumivāyatīm
Sentence: v.1b    
saṃvatsarasya patnī no astu sumaṅgalī svāhā

Sentence: v.2a    
paurṇamāsī pūrayantyāyātyaparāparam
Sentence: v.2b    
ardʰamāsānvibʰajantī naḥ pūrṇābʰirakṣatu svāhā

Sentence: v.3a    
śivā paśubʰyo dārebʰyaḥ śivā naktaṃ śivā divā
Sentence: v.3b    
saṃvatsaraṃ kalpayantī naḥ kāmadugʰā bʰavatsvāhā


Sentence: 3    
pūrṇā paścāttvamagne ayāsi prajāpata iti tisrastataḥ sauviṣṭakr̥taṃ juhotyagnaye sviṣṭakr̥te svāhetyatʰa hemantapratyavarohaṇaṃ yatra pratyavarokṣyanbʰavati tadupatiṣṭʰate prati kṣatre prati tiṣṭʰāmi rāṣṭre pratyaśveṣu prati tiṣṭʰāmi goṣu \
Sentence: 4    
prati prajāyāṃ prati tiṣṭʰāmi bʰavye \
Sentence: 5    
syonā pr̥tʰivi no bʰavānr̥kṣarā niveśanī \
Sentence: 6    
yaccʰā naḥ śarma sapratʰā iti 2

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.