TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 31
Adhyaya: 2
Sentence: 1
tata
āgrahāyaṇyāṃ
paurṇamāsyāmevamevaitatkarma
kriyate
yadanyaddʰānāprāśanātpariṣecanāditi
sarvaṃ
tatkriyata
āgneyena
stʰālīpākena
parvasu
yajate
tasya
purastātsviṣṭakr̥ta
etā
āhutīrjuhotīḍāyāḥ
padaṃ
gʰr̥tavaccarācaraṃ
jātavedo
haviridaṃ
juṣasva
\
Sentence: 2
ye
grāmyāḥ
paśavo
viśvanūpāsteṣāṃ
saptānāmiha
rantirastu
puṣṭyai
svāhā
Sentence: v.1a
yāṃ
devāḥ
pratinandanti
rātriṃ
dʰenumivāyatīm
Sentence: v.1b
saṃvatsarasya
yā
patnī
sā
no
astu
sumaṅgalī
svāhā
Sentence: v.2a
paurṇamāsī
pūrayantyāyātyaparāparam
Sentence: v.2b
ardʰamāsānvibʰajantī
sā
naḥ
pūrṇābʰirakṣatu
svāhā
Sentence: v.3a
śivā
paśubʰyo
dārebʰyaḥ
śivā
naktaṃ
śivā
divā
Sentence: v.3b
saṃvatsaraṃ
kalpayantī
sā
naḥ
kāmadugʰā
bʰavatsvāhā
Sentence: 3
pūrṇā
paścāttvamagne
ayāsi
prajāpata
iti
tisrastataḥ
sauviṣṭakr̥taṃ
juhotyagnaye
sviṣṭakr̥te
svāhetyatʰa
hemantapratyavarohaṇaṃ
yatra
pratyavarokṣyanbʰavati
tadupatiṣṭʰate
prati
kṣatre
prati
tiṣṭʰāmi
rāṣṭre
pratyaśveṣu
prati
tiṣṭʰāmi
goṣu
\
Sentence: 4
prati
prajāyāṃ
prati
tiṣṭʰāmi
bʰavye
\
Sentence: 5
syonā
pr̥tʰivi
no
bʰavānr̥kṣarā
niveśanī
\
Sentence: 6
yaccʰā
naḥ
śarma
sapratʰā
iti
2
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.