TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 32
Previous part

Adhyaya: 3 
Sentence: 1    śālākarma vyākʰyāsyāmaḥ śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikʰyehaiva dʰruvāṃ niminomi śālāṃ kṣeme tiṣṭʰatu gʰr̥tamukṣamāṇā \
Sentence: 2    
tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcaremeti dakṣiṇāṃ dvārastʰūṇāmuccʰrayatīhaiva dʰruvā pratitiṣṭʰa śāle 'śvavatī gomatī sūnr̥tāvatī \
Sentence: 3    
ūrjasvatī payasvatī gʰr̥tavatyuccʰrayasva mahate saubʰagāyetyuttarāmā tvā kumārastaruṇa ā vatso jagatā saha \
Sentence: 4    
ā tvā parisrutaḥ kumbʰa ā dadʰnaḥ kalaśīrayanniti saṃmite abʰimr̥śatyevameva stʰūṇārājāvuccʰrayatyevamabʰimr̥śatyr̥tena stʰūṇāvadʰiroha vaṃśogro virājannapasedʰa śatrūn \
Sentence: 5    
atʰāsmabʰyaṃ sarvavīrāṃ rayiṃ iti pr̥ṣṭʰavaṃśamadʰiropayati mānasya patni śaraṇā syonā devebʰirvimitāsyagre \
Sentence: 6    
tr̥ṇaṃ vasānā sumanā asastvaṃ śaṃ na edʰi dvipade śaṃ catuṣpada iti cʰannāmabʰimr̥śati \3\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.