TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 32
Adhyaya: 3
Sentence: 1
śālākarma
vyākʰyāsyāmaḥ
śālāṃ
kārayiṣyamāṇa
āpūryamāṇapakṣe
puṇye
nakṣatre
brāhmaṇānannena
pariviṣya
parilikʰyehaiva
dʰruvāṃ
niminomi
śālāṃ
kṣeme
tiṣṭʰatu
gʰr̥tamukṣamāṇā
\
Sentence: 2
tāṃ
tvā
śāle
sarvavīrāḥ
suvīrā
ariṣṭavīrā
anusaṃcaremeti
dakṣiṇāṃ
dvārastʰūṇāmuccʰrayatīhaiva
dʰruvā
pratitiṣṭʰa
śāle
'śvavatī
gomatī
sūnr̥tāvatī
\
Sentence: 3
ūrjasvatī
payasvatī
gʰr̥tavatyuccʰrayasva
mahate
saubʰagāyetyuttarāmā
tvā
kumārastaruṇa
ā
vatso
jagatā
saha
\
Sentence: 4
ā
tvā
parisrutaḥ
kumbʰa
ā
dadʰnaḥ
kalaśīrayanniti
saṃmite
abʰimr̥śatyevameva
stʰūṇārājāvuccʰrayatyevamabʰimr̥śatyr̥tena
stʰūṇāvadʰiroha
vaṃśogro
virājannapasedʰa
śatrūn
\
Sentence: 5
atʰāsmabʰyaṃ
sarvavīrāṃ
rayiṃ
dā
iti
pr̥ṣṭʰavaṃśamadʰiropayati
mānasya
patni
śaraṇā
syonā
devebʰirvimitāsyagre
\
Sentence: 6
tr̥ṇaṃ
vasānā
sumanā
asastvaṃ
śaṃ
na
edʰi
dvipade
śaṃ
catuṣpada
iti
cʰannāmabʰimr̥śati
\3\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.