TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 33
Previous part

Adhyaya: 4 
Sentence: 1    agārapraveśaṃ vyākʰyāsyāma āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnimupasamādʰāya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \
Sentence: 2    
ajarāsaste sakʰye syāma piteva putrānprati no juṣasva svāhā \
Sentence: 3    
paraṃ mr̥tyo anuparehi pantʰāṃ yaste sva itaro devayānāt \
Sentence: 4    
vāstoṣpate śr̥ṇvate te bravīmi naḥ prajāṃ rīriṣo mota virānsvāheti bʰūmimabʰimr̥śati prati kṣatre prati tiṣṭʰāmi rāṣṭra iti dvābʰyāmidaṃ śreyo 'vasānaṃ yadāgāṃ syone me dyāvāpr̥tʰivī abʰūtām \
Sentence: 5    
anamīvāḥ pradiśaḥ santu mahyaṃ gomaddʰanavadaśvavadūrjasvatsuvīravaditi caitayāhataṃ vāsa āccʰādya tadvāstu parimāpayedr̥taṃ vr̥ṇīṣva māvāryaṃ no hiṃsīḥ kadācana \
Sentence: 6    
syonā pr̥tʰivi bʰavānr̥kṣarā niveśanī \
Sentence: 7    
yaccʰā naḥ śarma sapratʰā ityudāyuṣā svāyuṣetyupottʰāyopasamūhya brāhmaṇānannena pariveṣayet \4\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.