TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 33
Adhyaya: 4
Sentence: 1
agārapraveśaṃ
vyākʰyāsyāma
āpūryamāṇapakṣe
puṇye
nakṣatre
'ntarāgāre
'gnimupasamādʰāya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
vāstoṣpata
iti
dve
vāstoṣpate
prataraṇo
na
edʰi
gayaspʰāno
gobʰiraśvebʰirindo
\
Sentence: 2
ajarāsaste
sakʰye
syāma
piteva
putrānprati
no
juṣasva
svāhā
\
Sentence: 3
paraṃ
mr̥tyo
anuparehi
pantʰāṃ
yaste
sva
itaro
devayānāt
\
Sentence: 4
vāstoṣpate
śr̥ṇvate
te
bravīmi
mā
naḥ
prajāṃ
rīriṣo
mota
virānsvāheti
bʰūmimabʰimr̥śati
prati
kṣatre
prati
tiṣṭʰāmi
rāṣṭra
iti
dvābʰyāmidaṃ
śreyo
'vasānaṃ
yadāgāṃ
syone
me
dyāvāpr̥tʰivī
abʰūtām
\
Sentence: 5
anamīvāḥ
pradiśaḥ
santu
mahyaṃ
gomaddʰanavadaśvavadūrjasvatsuvīravaditi
caitayāhataṃ
vāsa
āccʰādya
tadvāstu
parimāpayedr̥taṃ
vr̥ṇīṣva
māvāryaṃ
mā
no
hiṃsīḥ
kadācana
\
Sentence: 6
syonā
pr̥tʰivi
bʰavānr̥kṣarā
niveśanī
\
Sentence: 7
yaccʰā
naḥ
śarma
sapratʰā
ityudāyuṣā
svāyuṣetyupottʰāyopasamūhya
brāhmaṇānannena
pariveṣayet
\4\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.