TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 34
Adhyaya: 5
Sentence: 1
tatpūrvaṃ
vāstuśamanamatʰānyaccʰaraṇe
kr̥ta
udumbarapalāśāni
sasuṣirāṇi
yavaiḥ
saha
gomayaṃ
śāḍvalaṃ
rāsabʰaṃ
madʰu
caivātra
saptamaṃ
tairagāraṃ
vāstu
ca
pariprokṣetpūrṇa
udadʰirbʰavati
prajvalito
'gnirbʰavati
brāhmaṇamagre
praveśayati
brāhmaṇamāha
praviśānīti
praviśatu
bʰavānāyuṣā
varcasā
śriyāvr̥ta
iti
brāhmaṇānumataḥ
praviśati
bʰūḥ
prapadye
bʰuvaḥ
prapadye
śriyaṃ
prapadye
śrīrmā
praviśatviti
brāhmaṇamanu
praviśya
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvāgniṃ
devānāṃ
mahayatyagnirdevānāmadʰipatiḥ
purīṣyo
havyavāhanaḥ
\
Sentence: 2
taṃ
tvaimi
śaraṇaṃ
deva
saputraḥ
saha
jñānibʰiḥ
svāhā
\
Sentence: 3
sadāsabʰāryaḥ
sāmātyaḥ
sāyāmagnaye
svāhetyagniṃ
mahayitvātʰa
rājānamīḍate
tvaddattaṃ
vai
balaṃ
rājye
tvatpūrtamiha
jīvate
\
Sentence: 4
hiraṇyavarṇa
haryakṣa
artʰaṃ
mahyaṃ
sādʰaya
svāhā
\
Sentence: 5
kuberāya
svāhā
mahārājāya
svāhā
vaiśravaṇāya
svāheti
rājānaṃ
mahayitvātʰendraṃ
devānāṃ
mahayati
trātāramindramindraṃ
viśvā
avīvr̥dʰannitīndraṃ
mahayitvā
viśvāndevānmahayati
viśve
devā
viśve
devā
iti
dvābʰyāṃ
viśvāndevānmahayitvā
\5\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.