TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 34
Previous part

Adhyaya: 5 
Sentence: 1    tatpūrvaṃ vāstuśamanamatʰānyaccʰaraṇe kr̥ta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabʰaṃ madʰu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣetpūrṇa udadʰirbʰavati prajvalito 'gnirbʰavati brāhmaṇamagre praveśayati brāhmaṇamāha praviśānīti praviśatu bʰavānāyuṣā varcasā śriyāvr̥ta iti brāhmaṇānumataḥ praviśati bʰūḥ prapadye bʰuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti brāhmaṇamanu praviśya jayābʰyātānānrāṣṭrabʰr̥ta iti hutvāgniṃ devānāṃ mahayatyagnirdevānāmadʰipatiḥ purīṣyo havyavāhanaḥ \
Sentence: 2    
taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñānibʰiḥ svāhā \
Sentence: 3    
sadāsabʰāryaḥ sāmātyaḥ sāyāmagnaye svāhetyagniṃ mahayitvātʰa rājānamīḍate tvaddattaṃ vai balaṃ rājye tvatpūrtamiha jīvate \
Sentence: 4    
hiraṇyavarṇa haryakṣa artʰaṃ mahyaṃ sādʰaya svāhā \
Sentence: 5    
kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti rājānaṃ mahayitvātʰendraṃ devānāṃ mahayati trātāramindramindraṃ viśvā avīvr̥dʰannitīndraṃ mahayitvā viśvāndevānmahayati viśve devā viśve devā iti dvābʰyāṃ viśvāndevānmahayitvā \5\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.