TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 35
Adhyaya: 6
Sentence: 1
atʰa
pañcedʰmānabʰyādʰāya
juhoti
medʰāṃ
manasi
juhomi
svāhā
\
Sentence: 2
mano
medʰāyāṃ
juhomi
svāhā
\
Sentence: 3
śraddʰāṃ
tapasi
juhomi
svāhā
\
Sentence: 4
tapaḥ
śraddʰāyāṃ
juhomi
svāhā
\
Sentence: 5
mr̥tyormukʰaṃ
vidadʰāmi
svāhā
\
Sentence: 6
ye
devāḥ
puraḥ
sado
'gninetrā
rakṣohaṇaste
naḥ
pāntu
te
no
'vantu
tebʰyo
namastebʰyaḥ
svāhā
\
Sentence: 7
śāntamidamavasānaṃ
prapadye
svāhā
\
Sentence: 8
ye
devā
dakṣiṇāsado
ye
devāḥ
paścātsado
ye
devā
uttarasado
ye
devā
upariṣado
br̥haspatinetrā
rakṣohaṇaste
naḥ
pāntu
te
no
'vantu
tebʰyo
namastebʰyaḥ
svāhā
\
Sentence: 9
śāntamidamavasānaṃ
prapadye
svāhā
\
Sentence: 10
pūrṇā
paścādimaṃ
me
varuṇa
tattvā
yāmi
tvaṃ
no
agne
sa
tvaṃ
no
agne
tvamagne
ayāsyayāścāgne
'syanabʰiśastīśca
yadasya
karmaṇo
'tyarīricaṃ
prajāpata
ityuttamāṃ
hutvā
brāhmaṇānannena
pariveṣayedyadvāstu
garhitaṃ
yatra
vānyaḥ
paribʰavettatrāpi
sukʰamāsīta
śamayanvāstvr̥tāvr̥tāvetaddʰaumyasya
vacanamasitasya
turaṅgasya
ca
muneḥ
kāvyasya
dālbʰyasya
naitadvidvānparābʰavet
\6\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.