TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 35
Previous part

Adhyaya: 6 
Sentence: 1    atʰa pañcedʰmānabʰyādʰāya juhoti medʰāṃ manasi juhomi svāhā \
Sentence: 2    
mano medʰāyāṃ juhomi svāhā \
Sentence: 3    
śraddʰāṃ tapasi juhomi svāhā \
Sentence: 4    
tapaḥ śraddʰāyāṃ juhomi svāhā \
Sentence: 5    
mr̥tyormukʰaṃ vidadʰāmi svāhā \
Sentence: 6    
ye devāḥ puraḥ sado 'gninetrā rakṣohaṇaste naḥ pāntu te no 'vantu tebʰyo namastebʰyaḥ svāhā \
Sentence: 7    
śāntamidamavasānaṃ prapadye svāhā \
Sentence: 8    
ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado br̥haspatinetrā rakṣohaṇaste naḥ pāntu te no 'vantu tebʰyo namastebʰyaḥ svāhā \
Sentence: 9    
śāntamidamavasānaṃ prapadye svāhā \
Sentence: 10    
pūrṇā paścādimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsyayāścāgne 'syanabʰiśastīśca yadasya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā brāhmaṇānannena pariveṣayedyadvāstu garhitaṃ yatra vānyaḥ paribʰavettatrāpi sukʰamāsīta śamayanvāstvr̥tāvr̥tāvetaddʰaumyasya vacanamasitasya turaṅgasya ca muneḥ kāvyasya dālbʰyasya naitadvidvānparābʰavet \6\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.