TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 36
Adhyaya: 7
Sentence: 1
śvagrahaprāyaścittaṃ
śvopaspr̥ṣṭe
tadyajñopavītaṃ
kr̥tvāpa
ācamyānāprītena
śarāveṇānusrotasamudakamāhr̥tyātʰa
sabʰāyāṃ
madʰye
'dʰidevanamuddʰatyāvokṣyākṣānnyupyākṣeṣu
hiraṇyaṃ
nidʰāyopariṣṭātsabʰāyāṃ
vyūhya
tr̥ṇāni
tena
kumāramanvavahr̥tyākṣeṣūttānaṃ
nipātya
dadʰnā
lavaṇodakamiśreṇābʰyukṣya
japatyāgʰnanti
kaṃsaṃ
dakṣiṇataḥ
kurkuraḥ
sukurkuraḥ
kurkuro
bālabandʰanaḥ
Sentence: v.1a
upariṣṭādyadejāyatr̥tīyasyāmito
divi
Sentence: v.1b
aulaba
ittamupāhvayātʰārjīccʰyāmaḥ
śabalaḥ
Sentence: v.2a
adʰorāma
ulumbalaḥ
sārameyo
ha
dʰāvati
samudramiva
cākaśat
Sentence: v.2b
bibʰranniṣkaṃ
ca
rukmaṃ
ca
śunāmagraṃ
subīriṇaḥ
Sentence: 2
subīriṇa
sr̥ja
sr̥jaikavrātya
śunaka
sr̥ja
cʰat
tatsatyaṃ
yattvendro
'bravīdrā
spāśayasveti
tāstvaṃ
spāśayitvāgaccʰastaṃ
tvābravīdavidahā
ityavidaṃ
hīti
varaṃ
vr̥ṇīṣveti
kumāramevāhaṃ
varaṃ
vr̥ṇa
ityabravīḥ
Sentence: v.1a
nigr̥hya
bāhū
plavase
dyāmiva
cākaśat
Sentence: v.1b
bibʰranniṣkaṃ
ca
rukmaṃ
ca
śunāmagraṃ
subīriṇaḥ
Sentence: v.2a
subīriṇa
sr̥ja
sr̥jaikavrātya
śunaka
sr̥ja
cʰat
Sentence: v.2b
tatsatyaṃ
yatte
saramā
mātā
lohitaḥ
pitā
Sentence: v.3a
amī
ye
ke
sarasyakā
avadʰāvati
tr̥tīyasyāmito
divi
Sentence: v.3b
tekaśca
sasaramataṇḍulaḥ
kulaśca
vikulaścārjunaśca
lohitaśca
Sentence: v.4a
utsr̥jemaṃ
śucīmanastvaṃ
piśaṅgalohitaḥ
Sentence: v.4b
dulā
ha
nāma
vo
mātā
maṇḍākako
ha
vaḥ
pitā
Sentence: v.5a
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
Sentence: v.5b
saṃ
takṣā
hanti
cakrī
vo
na
sīsarīdata
Sentence: v.6a
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
Sentence: v.6b
nsamaśvā
vr̥ṣaṇaḥ
pado
na
sīsarīdata
Sentence: 3
śvānamiccʰādanna
puruṣaṃ
cʰaditi
triḥ
prātarmadʰyaṃdine
sāyamagado
haiva
bʰavatītyāha
tataḥ
kuryādyadi
nāgadaḥ
syāt
\7\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.