TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 36
Previous part

Adhyaya: 7 
Sentence: 1    śvagrahaprāyaścittaṃ śvopaspr̥ṣṭe tadyajñopavītaṃ kr̥tvāpa ācamyānāprītena śarāveṇānusrotasamudakamāhr̥tyātʰa sabʰāyāṃ madʰye 'dʰidevanamuddʰatyāvokṣyākṣānnyupyākṣeṣu hiraṇyaṃ nidʰāyopariṣṭātsabʰāyāṃ vyūhya tr̥ṇāni tena kumāramanvavahr̥tyākṣeṣūttānaṃ nipātya dadʰnā lavaṇodakamiśreṇābʰyukṣya japatyāgʰnanti kaṃsaṃ dakṣiṇataḥ kurkuraḥ sukurkuraḥ kurkuro bālabandʰanaḥ


Sentence: v.1a    
upariṣṭādyadejāyatr̥tīyasyāmito divi
Sentence: v.1b    
aulaba ittamupāhvayātʰārjīccʰyāmaḥ śabalaḥ

Sentence: v.2a    
adʰorāma ulumbalaḥ sārameyo ha dʰāvati samudramiva cākaśat
Sentence: v.2b    
bibʰranniṣkaṃ ca rukmaṃ ca śunāmagraṃ subīriṇaḥ


Sentence: 2    
subīriṇa sr̥ja sr̥jaikavrātya śunaka sr̥ja cʰat tatsatyaṃ yattvendro 'bravīdrā spāśayasveti tāstvaṃ spāśayitvāgaccʰastaṃ tvābravīdavidahā ityavidaṃ hīti varaṃ vr̥ṇīṣveti kumāramevāhaṃ varaṃ vr̥ṇa ityabravīḥ


Sentence: v.1a    
nigr̥hya bāhū plavase dyāmiva cākaśat
Sentence: v.1b    
bibʰranniṣkaṃ ca rukmaṃ ca śunāmagraṃ subīriṇaḥ

Sentence: v.2a    
subīriṇa sr̥ja sr̥jaikavrātya śunaka sr̥ja cʰat
Sentence: v.2b    
tatsatyaṃ yatte saramā mātā lohitaḥ pitā

Sentence: v.3a    
amī ye ke sarasyakā avadʰāvati tr̥tīyasyāmito divi
Sentence: v.3b    
tekaśca sasaramataṇḍulaḥ kulaśca vikulaścārjunaśca lohitaśca

Sentence: v.4a    
utsr̥jemaṃ śucīmanastvaṃ piśaṅgalohitaḥ
Sentence: v.4b    
dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā

Sentence: v.5a    
cʰadapehi sīsarama sārameya namaste astu sīsara
Sentence: v.5b    
saṃ takṣā hanti cakrī vo na sīsarīdata

Sentence: v.6a    
cʰadapehi sīsarama sārameya namaste astu sīsara
Sentence: v.6b    
nsamaśvā vr̥ṣaṇaḥ pado na sīsarīdata


Sentence: 3    
śvānamiccʰādanna puruṣaṃ cʰaditi triḥ prātarmadʰyaṃdine sāyamagado haiva bʰavatītyāha tataḥ kuryādyadi nāgadaḥ syāt \7\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.