TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 37
Adhyaya: 8
Sentence: 1
śūlagavaṃ
vyākʰyāsyāma
āpūryamāṇapakṣe
puṇye
nakṣatre
payasi
stʰālīpākaṃ
śrapayitvā
prācīṃ
vodīcīṃ
vā
diśamupaniṣkramya
stʰaṇḍilaṃ
kalpayitvāgnimupasamādʰāya
saṃparistīryāpareṇāgniṃ
dve
kuṭī
kr̥tvā
śūlagavamāvāhayatyā
tvā
vahantu
harayaḥ
sucetasaḥ
śvetairaśvaiḥ
saha
ketumadbʰiḥ
\
Sentence: 2
vātājirairmama
havyāya
śarvomiti
dakṣiṇasyāṃ
śūlagavamuttarasyāṃ
mīḍʰuṣīṃ
madʰye
jayantaṃ
yatʰoḍʰamudakāni
pradāya
trīnodanānuddʰr̥tya
yatʰoḍʰamevopasparśayatyupaspr̥śatu
mīḍʰvānmīḍʰuṣe
svāhopaspr̥śatu
mīḍʰuṣī
mīḍʰuṣyai
svāhā
jayantopaspr̥śa
jayantāya
svāheti
śūlagavasyāgnimabʰyudāhr̥tya
juhoti
bʰavāya
devāya
svāhā
śarvāya
devāya
svāheśānāya
devāya
svāhogrāya
devāya
svāhā
bʰīmāya
devāya
svāhā
rudrāya
devāya
svāhā
paśupataye
devāya
svāhā
mahate
devāya
svāheti
\8\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.