TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 37
Previous part

Adhyaya: 8 
Sentence: 1    śūlagavaṃ vyākʰyāsyāma āpūryamāṇapakṣe puṇye nakṣatre payasi stʰālīpākaṃ śrapayitvā prācīṃ vodīcīṃ diśamupaniṣkramya stʰaṇḍilaṃ kalpayitvāgnimupasamādʰāya saṃparistīryāpareṇāgniṃ dve kuṭī kr̥tvā śūlagavamāvāhayatyā tvā vahantu harayaḥ sucetasaḥ śvetairaśvaiḥ saha ketumadbʰiḥ \
Sentence: 2    
vātājirairmama havyāya śarvomiti dakṣiṇasyāṃ śūlagavamuttarasyāṃ mīḍʰuṣīṃ madʰye jayantaṃ yatʰoḍʰamudakāni pradāya trīnodanānuddʰr̥tya yatʰoḍʰamevopasparśayatyupaspr̥śatu mīḍʰvānmīḍʰuṣe svāhopaspr̥śatu mīḍʰuṣī mīḍʰuṣyai svāhā jayantopaspr̥śa jayantāya svāheti śūlagavasyāgnimabʰyudāhr̥tya juhoti bʰavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bʰīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti \8\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.