TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 38
Previous part

Adhyaya: 9 
Sentence: 1    patnyodanasya patnībʰyo juhoti bʰavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bʰīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupaterdevasya patnyai svāhā mahato devasya patnyai svāheti jayantāya svāheti madʰyamasya juhoti sarveṣāmodanānāṃ sakr̥tsakr̥tsamavadāyābʰigʰārya juhotyagnaye sviṣṭakr̥te svāhetyatʰopatiṣṭʰate svasti naḥ pūrṇamukʰaḥ parikrāmatvityatʰātaḥ parṇavihāro gr̥hapopaspr̥śa gr̥hapāya svāhā gr̥hapyupaspr̥śa gr̥hapyai svāhā jayantopaspr̥śa jayantāya svāheti ṣaṭ palāśānyatʰāparāṇi gʰoṣiṇa upaspr̥śata gʰoṣibʰyaḥ svāhā śvāsina upaspr̥śata śvāsibʰyaḥ svāhā vicinvanta upaspr̥śata vicinvadbʰyaḥ svāhā pracinvanta upaspr̥śata pracinvadbʰyaḥ svāhā samaśnanta upaspr̥śata samaśnadbʰyaḥ svāheti daśātʰāparāṇi devasenā upaspr̥śata devasenābʰyaḥ svāheti daśaivātʰāparāṇi ākʰyātā devasenā yāścānākʰyātāśca upaspr̥śata tābʰyaḥ svāheti daśaiva \9\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.