TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 38
Adhyaya: 9
Sentence: 1
patnyodanasya
patnībʰyo
juhoti
bʰavasya
devasya
patnyai
svāhā
śarvasya
devasya
patnyai
svāheśānasya
devasya
patnyai
svāhograsya
devasya
patnyai
svāhā
bʰīmasya
devasya
patnyai
svāhā
rudrasya
devasya
patnyai
svāhā
paśupaterdevasya
patnyai
svāhā
mahato
devasya
patnyai
svāheti
jayantāya
svāheti
madʰyamasya
juhoti
sarveṣāmodanānāṃ
sakr̥tsakr̥tsamavadāyābʰigʰārya
juhotyagnaye
sviṣṭakr̥te
svāhetyatʰopatiṣṭʰate
svasti
naḥ
pūrṇamukʰaḥ
parikrāmatvityatʰātaḥ
parṇavihāro
gr̥hapopaspr̥śa
gr̥hapāya
svāhā
gr̥hapyupaspr̥śa
gr̥hapyai
svāhā
jayantopaspr̥śa
jayantāya
svāheti
ṣaṭ
palāśānyatʰāparāṇi
gʰoṣiṇa
upaspr̥śata
gʰoṣibʰyaḥ
svāhā
śvāsina
upaspr̥śata
śvāsibʰyaḥ
svāhā
vicinvanta
upaspr̥śata
vicinvadbʰyaḥ
svāhā
pracinvanta
upaspr̥śata
pracinvadbʰyaḥ
svāhā
samaśnanta
upaspr̥śata
samaśnadbʰyaḥ
svāheti
daśātʰāparāṇi
devasenā
upaspr̥śata
devasenābʰyaḥ
svāheti
daśaivātʰāparāṇi
yā
ākʰyātā
devasenā
yāścānākʰyātāśca
tā
upaspr̥śata
tābʰyaḥ
svāheti
daśaiva
\9\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.