TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 39
Adhyaya: 10
Sentence: 1
atʰāparāṇi
dvārapopaspr̥śa
dvārapāya
svāhā
dvārapyupaspr̥śa
dvārapyai
svāheti
catvāryatʰa
parṇapuṭaṃ
kr̥tvā
tasminnupastīrṇābʰigʰāritamodanapiṇḍaṃ
samavadāya
parogoṣṭʰe
vr̥kṣa
āsajati
niṣaṅgiṇa
upaspr̥śata
niṣaṅgibʰyaḥ
svāhetyatʰopatiṣṭʰate
namo
niṣaṅgiṇa
iṣudʰimata
ityapratīkṣametyātʰānvāsāribʰyo
juhotyanvāsāriṇa
upaspr̥śatānvāsāribʰyaḥ
svāheti
dve
palāśe
atʰopatiṣṭʰate
namaste
rudra
manyava
ityetairekādaśabʰiranuvākaiḥ
pratʰamottamābʰyāṃ
vābʰita
etamagniṃ
gā
stʰāpayati
yatʰā
dʰūmamājigʰreyurityājyaśeṣamodanaśeṣamudakumbʰaśeṣamityekadʰā
samavanīyodumbaraśākʰayā
pradakṣiṇaṃ
gāstriḥ
prokṣati
śivaṃ
gobʰyaḥ
śivaṃ
gopataya
ityr̥ṣabʰasya
pr̥ṣṭʰe
śeṣaṃ
ninayatyetaṃ
yuvānamityetābʰiḥ
pañcabʰiratʰātaḥ
kṣaitrapatyasya
gavāṃ
mārge
'nagnau
kṣetrasya
patiṃ
yajate
kṣetrasya
pataye
svāheti
caturṣu
saptasu
vā
palāśeṣu
taṃ
tatʰāvāhayati
yatʰā
śūlagavaṃ
tūrṇaṃ
yajate
pāko
deva
upatiṣṭʰate
kṣetrasya
patinā
vayamiti
dvābʰyāmatʰainaṃ
kṣaitrapatyaṃ
ye
sanābʰayo
bʰavanti
te
prāśnanti
yatʰā
vaiṣāṃ
kuladʰarmo
bʰavati
\10\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.