TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 39
Previous part

Adhyaya: 10 
Sentence: 1    atʰāparāṇi dvārapopaspr̥śa dvārapāya svāhā dvārapyupaspr̥śa dvārapyai svāheti catvāryatʰa parṇapuṭaṃ kr̥tvā tasminnupastīrṇābʰigʰāritamodanapiṇḍaṃ samavadāya parogoṣṭʰe vr̥kṣa āsajati niṣaṅgiṇa upaspr̥śata niṣaṅgibʰyaḥ svāhetyatʰopatiṣṭʰate namo niṣaṅgiṇa iṣudʰimata ityapratīkṣametyātʰānvāsāribʰyo juhotyanvāsāriṇa upaspr̥śatānvāsāribʰyaḥ svāheti dve palāśe atʰopatiṣṭʰate namaste rudra manyava ityetairekādaśabʰiranuvākaiḥ pratʰamottamābʰyāṃ vābʰita etamagniṃ stʰāpayati yatʰā dʰūmamājigʰreyurityājyaśeṣamodanaśeṣamudakumbʰaśeṣamityekadʰā samavanīyodumbaraśākʰayā pradakṣiṇaṃ gāstriḥ prokṣati śivaṃ gobʰyaḥ śivaṃ gopataya ityr̥ṣabʰasya pr̥ṣṭʰe śeṣaṃ ninayatyetaṃ yuvānamityetābʰiḥ pañcabʰiratʰātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu palāśeṣu taṃ tatʰāvāhayati yatʰā śūlagavaṃ tūrṇaṃ yajate pāko deva upatiṣṭʰate kṣetrasya patinā vayamiti dvābʰyāmatʰainaṃ kṣaitrapatyaṃ ye sanābʰayo bʰavanti te prāśnanti yatʰā vaiṣāṃ kuladʰarmo bʰavati \10\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.