TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 40
Previous part

Adhyaya: 11 
Sentence: 1    amāvāsyāyāmaparāhṇe māsiśrāddʰamaparapakṣasya vāyukṣvahaḥsu pitr̥bʰyo 'nnaṃ saṃskr̥tya prācīnāvītaṃ kr̥tvāgnimupasamādʰāya dakṣiṇāprāgagrairdarbʰairagniṃ paristīrya dakṣiṇapūrvamavāntaradeśamabʰimukʰaḥ pitr̥̄nāvāhayatyāyāta pitaraḥ somyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \
Sentence: 2    
prajāmasmabʰyaṃ dadato rayiṃ ca dīrgʰāyutvaṃ ca śataśāradaṃ ca \
Sentence: 3    
āyāta pitāmahāḥ prapitāmahāścānugaiḥ saha \
Sentence: 4    
asuṃgamāḥ satyayujo 'vr̥kāsaḥ \
Sentence: 5    
ā no havaṃ pitaro 'dyāgamantu \
Sentence: 6    
eha gaccʰantu pitaro haviṣe attavā ityetāmeva diśamabʰyapaḥ prasiñcatyāpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnāmūrjamuta ye bʰajante te no rayiṃ sarvavīrāṃ niyaccʰantviti pariṣicya juhoti yāḥ prācīḥ saṃbʰavantyāpa uttarataśca yāḥ \
Sentence: 7    
adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe 'muṣmai svāhā \
Sentence: 8    
antardadʰe parvatairantarmahyā pr̥tʰivyā \
Sentence: 9    
divā digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe 'muṣmai svāhā \
Sentence: 10    
antardadʰa r̥tubʰihorātraiḥ sasaṃdʰikaiḥ \
Sentence: 11    
ardʰamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadʰe 'muṣmai svāhā \
Sentence: 12    
yadvaḥ kravyādaṅgamadahallokānayaṃ praṇayañjātavedāḥ \
Sentence: 13    
tadvo ahaṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbʰavata pitaraḥ svadʰā namaḥ pitr̥bʰyaḥ svāheti \11\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.