TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 40
Adhyaya: 11
Sentence: 1
amāvāsyāyāmaparāhṇe
māsiśrāddʰamaparapakṣasya
vāyukṣvahaḥsu
pitr̥bʰyo
'nnaṃ
saṃskr̥tya
prācīnāvītaṃ
kr̥tvāgnimupasamādʰāya
dakṣiṇāprāgagrairdarbʰairagniṃ
paristīrya
dakṣiṇapūrvamavāntaradeśamabʰimukʰaḥ
pitr̥̄nāvāhayatyāyāta
pitaraḥ
somyā
gambʰīraiḥ
patʰibʰiḥ
pūrvyaiḥ
\
Sentence: 2
prajāmasmabʰyaṃ
dadato
rayiṃ
ca
dīrgʰāyutvaṃ
ca
śataśāradaṃ
ca
\
Sentence: 3
āyāta
pitāmahāḥ
prapitāmahāścānugaiḥ
saha
\
Sentence: 4
asuṃgamāḥ
satyayujo
'vr̥kāsaḥ
\
Sentence: 5
ā
no
havaṃ
pitaro
'dyāgamantu
\
Sentence: 6
eha
gaccʰantu
pitaro
haviṣe
attavā
ityetāmeva
diśamabʰyapaḥ
prasiñcatyāpo
devīḥ
prahiṇutemaṃ
yajñaṃ
pitaro
no
juṣantāṃ
māsīnāmūrjamuta
ye
bʰajante
te
no
rayiṃ
sarvavīrāṃ
niyaccʰantviti
pariṣicya
juhoti
yāḥ
prācīḥ
saṃbʰavantyāpa
uttarataśca
yāḥ
\
Sentence: 7
adbʰirviśvasya
bʰuvanasya
dʰartrībʰirantaranyaṃ
piturdadʰe
'muṣmai
svāhā
\
Sentence: 8
antardadʰe
parvatairantarmahyā
pr̥tʰivyā
\
Sentence: 9
divā
digbʰiranantābʰirūtibʰirantaranyaṃ
pitāmahāddadʰe
'muṣmai
svāhā
\
Sentence: 10
antardadʰa
r̥tubʰihorātraiḥ
sasaṃdʰikaiḥ
\
Sentence: 11
ardʰamāsaiśca
māsaiścāntaranyaṃ
prapitāmahāddadʰe
'muṣmai
svāhā
\
Sentence: 12
yadvaḥ
kravyādaṅgamadahallokānayaṃ
praṇayañjātavedāḥ
\
Sentence: 13
tadvo
ahaṃ
punarāveśayāmyariṣṭāḥ
sarvairaṅgaiḥ
saṃbʰavata
pitaraḥ
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
\11\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.