TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 41
Adhyaya: 12
Sentence: 1
atʰānnasya
juhotyagnaye
pitr̥mate
svāhā
somāya
pitr̥mate
svāhā
yamāyāṅgirasvate
pitr̥mate
svāhā
svadʰā
namaḥ
pitr̥bʰyaḥ
svāhāgnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
pitr̥bʰyaḥ
svāheti
pariṣicya
dakṣiṇato
darbʰamuṣṭiṃ
nidʰāya
tasmindakṣiṇāpavargāṃstrīnudakāñjalīnupaninayatyasāvavanenikṣveti
pitaramasāvavanenikṣveti
pitāmahamasāvavanenikṣveti
prapitāmahamatraiva
nāmādeśamavācīnapāṇistasmindakṣiṇāpavargāṃstrīnpiṇḍānnidadʰātyetatte
tatāsau
madʰumadannaṃ
sarasvato
yāvānagniśca
pr̥tʰivī
ca
tāvatyasya
mātrā
tāvatīṃ
ta
etāṃ
mātrāṃ
bʰūtāṃ
dadāmi
yatʰāgnirakṣito
'nupadasta
evaṃ
mahyaṃ
pitre
'kṣito
'nupadastaḥ
svadʰā
bʰavatāṃ
tvaṃ
svadʰāmakṣitaṃ
taiḥ
sahopajīva
yāṃśca
tvamatrānvasi
ye
ca
tvāmanu
\
Sentence: 2
etatte
pitāmahāsau
madʰumadannaṃ
sarasvato
yāvānvāyuścāntarikṣaṃ
ca
tāvatyasya
mātrā
tāvatīṃ
ta
etāṃ
mātrāṃ
bʰūtāṃ
dadāmi
yatʰā
vāyurakṣito
'nupadasta
evaṃ
mahyaṃ
pitāmahāyākṣito
'nupadastaḥ
svadʰā
bʰavatāṃ
tvaṃ
svadʰāmakṣitaṃ
taiḥ
sahopajīva
yāṃśca
tvamatrānvasi
ye
ca
tvāmanu
\12\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.