TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 41
Previous part

Adhyaya: 12 
Sentence: 1    atʰānnasya juhotyagnaye pitr̥mate svāhā somāya pitr̥mate svāhā yamāyāṅgirasvate pitr̥mate svāhā svadʰā namaḥ pitr̥bʰyaḥ svāhāgnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ pitr̥bʰyaḥ svāheti pariṣicya dakṣiṇato darbʰamuṣṭiṃ nidʰāya tasmindakṣiṇāpavargāṃstrīnudakāñjalīnupaninayatyasāvavanenikṣveti pitaramasāvavanenikṣveti pitāmahamasāvavanenikṣveti prapitāmahamatraiva nāmādeśamavācīnapāṇistasmindakṣiṇāpavargāṃstrīnpiṇḍānnidadʰātyetatte tatāsau madʰumadannaṃ sarasvato yāvānagniśca pr̥tʰivī ca tāvatyasya mātrā tāvatīṃ ta etāṃ mātrāṃ bʰūtāṃ dadāmi yatʰāgnirakṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadʰā bʰavatāṃ tvaṃ svadʰāmakṣitaṃ taiḥ sahopajīva yāṃśca tvamatrānvasi ye ca tvāmanu \
Sentence: 2    
etatte pitāmahāsau madʰumadannaṃ sarasvato yāvānvāyuścāntarikṣaṃ ca tāvatyasya mātrā tāvatīṃ ta etāṃ mātrāṃ bʰūtāṃ dadāmi yatʰā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadʰā bʰavatāṃ tvaṃ svadʰāmakṣitaṃ taiḥ sahopajīva yāṃśca tvamatrānvasi ye ca tvāmanu \12\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.