TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 42
Adhyaya: 13
Sentence: 1
etatte
prapitāmahāsau
madʰumadannaṃ
sarasvato
yāvānādityaśca
dyauśca
tāvatyasya
mātrā
tāvatīṃ
ta
etāṃ
mātrāṃ
bʰūtāṃ
dadāmi
yatʰādityo
'kṣito
'nupadasta
evaṃ
mahyaṃ
prapitāmahāyākṣito
'nupadastaḥ
svadʰā
bʰavatāṃ
tvaṃ
svadʰāmakṣitaṃ
taiḥ
sahopajīva
yāṃśca
tvamatrānvasi
ye
ca
tvāmanu
\
Sentence: 2
atra
pitaro
yatʰābʰāgaṃ
mandadʰvamityuktvā
parāṅāvartata
oṣmaṇo
vyāvr̥ta
upāste
vyāvr̥tta
ūṣmaṇyabʰiparyāvartate
'vyāvr̥tte
vāmīmadanta
pitaraḥ
somyā
ityabʰiparyāvr̥tya
namaskārairupatiṣṭʰate
namo
vaḥ
pitaro
rasāyeti
pratipadyāhaṃ
teṣāṃ
vasiṣṭʰo
bʰūyāsamityantenādbʰiḥ
pātraṃ
prakṣālya
pūrayitvā
prasavyaṃ
triḥ
pariṣiñcati
putrānpautrānabʰitarpayantīrāpo
bʰadʰumatīrimāḥ
\
Sentence: 3
svadʰāṃ
pitr̥bʰyo
amr̥taṃ
duhānā
āpo
devīrubʰayāṃstarpayantu
\
Sentence: 4
ūrjaṃ
vahantīḥ
kṣīramudakaṃ
gʰr̥taṃ
payaḥ
kīlālaṃ
parisrutaṃ
nadīrimā
udanvatīrvetasvinīḥ
sutīrtʰyā
amuṣminloka
upa
vaḥ
kṣarantu
\
Sentence: 5
ūrjasvatīḥ
payasvatīrmadʰunā
gʰr̥tena
svadʰā
stʰa
tarpayata
me
pitr̥̄nityapratīkṣametya
\13\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.