TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 42
Previous part

Adhyaya: 13 
Sentence: 1    etatte prapitāmahāsau madʰumadannaṃ sarasvato yāvānādityaśca dyauśca tāvatyasya mātrā tāvatīṃ ta etāṃ mātrāṃ bʰūtāṃ dadāmi yatʰādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadʰā bʰavatāṃ tvaṃ svadʰāmakṣitaṃ taiḥ sahopajīva yāṃśca tvamatrānvasi ye ca tvāmanu \
Sentence: 2    
atra pitaro yatʰābʰāgaṃ mandadʰvamityuktvā parāṅāvartata oṣmaṇo vyāvr̥ta upāste vyāvr̥tta ūṣmaṇyabʰiparyāvartate 'vyāvr̥tte vāmīmadanta pitaraḥ somyā ityabʰiparyāvr̥tya namaskārairupatiṣṭʰate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭʰo bʰūyāsamityantenādbʰiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrānpautrānabʰitarpayantīrāpo bʰadʰumatīrimāḥ \
Sentence: 3    
svadʰāṃ pitr̥bʰyo amr̥taṃ duhānā āpo devīrubʰayāṃstarpayantu \
Sentence: 4    
ūrjaṃ vahantīḥ kṣīramudakaṃ gʰr̥taṃ payaḥ kīlālaṃ parisrutaṃ nadīrimā udanvatīrvetasvinīḥ sutīrtʰyā amuṣminloka upa vaḥ kṣarantu \
Sentence: 5    
ūrjasvatīḥ payasvatīrmadʰunā gʰr̥tena svadʰā stʰa tarpayata me pitr̥̄nityapratīkṣametya \13\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.