TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 43
Previous part

Adhyaya: 14 
Sentence: 1    atʰānnamabʰimr̥śati pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomyakṣitamasi maiṣāṃ kṣeṣṭʰā amutrāmuṣminloke pr̥tʰivī samā tasyāgnirupadraṣṭarcaste mahimā \
Sentence: 2    
pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomyakṣitamasi maiṣāṃ kṣeṣṭʰā amutrāmuṣminloke antarikṣāṃ samaṃ tasya vāyurupadraṣṭā sāmāni te mahimā \
Sentence: 3    
pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomyakṣitamasi maiṣāṃ kṣeṣṭʰā amutrāmuṣminloke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti brāhmaṇānannena pariviṣya pradiṣṭamudapātraṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā pradiṣṭamudapātreṇopapravartayati parāyāta pitaraḥ somyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \
Sentence: 4    
atʰa māsi punarāyāta no gr̥hānhavirattuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdamannaṃ pūryatāṃ cāpūryatāṃ ca tannaḥ saha devairamr̥tamastu prāṇeṣu tvāmr̥taṃ juhomi svāheti \14\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.