TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 43
Adhyaya: 14
Sentence: 1
atʰānnamabʰimr̥śati
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomyakṣitamasi
maiṣāṃ
kṣeṣṭʰā
amutrāmuṣminloke
pr̥tʰivī
samā
tasyāgnirupadraṣṭarcaste
mahimā
\
Sentence: 2
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomyakṣitamasi
maiṣāṃ
kṣeṣṭʰā
amutrāmuṣminloke
antarikṣāṃ
samaṃ
tasya
vāyurupadraṣṭā
sāmāni
te
mahimā
\
Sentence: 3
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomyakṣitamasi
maiṣāṃ
kṣeṣṭʰā
amutrāmuṣminloke
dyauḥ
samā
tasyāditya
upadraṣṭā
yajūṃṣi
te
mahimeti
brāhmaṇānannena
pariviṣya
pradiṣṭamudapātraṃ
cādāya
dakṣiṇapūrvamavāntaradeśaṃ
gatvā
pradiṣṭamudapātreṇopapravartayati
parāyāta
pitaraḥ
somyā
gambʰīraiḥ
patʰibʰiḥ
pūrvyaiḥ
\
Sentence: 4
atʰa
māsi
punarāyāta
no
gr̥hānhavirattuṃ
suprajasaḥ
suvīrā
iti
sarvataḥ
samavadāya
śeṣasya
prāśnātīdamannaṃ
pūryatāṃ
cāpūryatāṃ
ca
tannaḥ
saha
devairamr̥tamastu
prāṇeṣu
tvāmr̥taṃ
juhomi
svāheti
\14\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.